Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कृष्णसार

कृष्णसार /kṛṣṇa-sāra/
1. bah.
1) преимущественно чёрный
2) чёрный и белый (как глаз)
3) чёрно-пятнистый; пегий
2. m. чёрная пятнистая антилопа

Adj., m./n./f.

m.sg.du.pl.
Nom.kṛṣṇasāraḥkṛṣṇasāraukṛṣṇasārāḥ
Gen.kṛṣṇasārasyakṛṣṇasārayoḥkṛṣṇasārāṇām
Dat.kṛṣṇasārāyakṛṣṇasārābhyāmkṛṣṇasārebhyaḥ
Instr.kṛṣṇasāreṇakṛṣṇasārābhyāmkṛṣṇasāraiḥ
Acc.kṛṣṇasāramkṛṣṇasāraukṛṣṇasārān
Abl.kṛṣṇasārātkṛṣṇasārābhyāmkṛṣṇasārebhyaḥ
Loc.kṛṣṇasārekṛṣṇasārayoḥkṛṣṇasāreṣu
Voc.kṛṣṇasārakṛṣṇasāraukṛṣṇasārāḥ


f.sg.du.pl.
Nom.kṛṣṇasārīkṛṣṇasāryaukṛṣṇasāryaḥ
Gen.kṛṣṇasāryāḥkṛṣṇasāryoḥkṛṣṇasārīṇām
Dat.kṛṣṇasāryaikṛṣṇasārībhyāmkṛṣṇasārībhyaḥ
Instr.kṛṣṇasāryākṛṣṇasārībhyāmkṛṣṇasārībhiḥ
Acc.kṛṣṇasārīmkṛṣṇasāryaukṛṣṇasārīḥ
Abl.kṛṣṇasāryāḥkṛṣṇasārībhyāmkṛṣṇasārībhyaḥ
Loc.kṛṣṇasāryāmkṛṣṇasāryoḥkṛṣṇasārīṣu
Voc.kṛṣṇasārikṛṣṇasāryaukṛṣṇasāryaḥ


n.sg.du.pl.
Nom.kṛṣṇasāramkṛṣṇasārekṛṣṇasārāṇi
Gen.kṛṣṇasārasyakṛṣṇasārayoḥkṛṣṇasārāṇām
Dat.kṛṣṇasārāyakṛṣṇasārābhyāmkṛṣṇasārebhyaḥ
Instr.kṛṣṇasāreṇakṛṣṇasārābhyāmkṛṣṇasāraiḥ
Acc.kṛṣṇasāramkṛṣṇasārekṛṣṇasārāṇi
Abl.kṛṣṇasārātkṛṣṇasārābhyāmkṛṣṇasārebhyaḥ
Loc.kṛṣṇasārekṛṣṇasārayoḥkṛṣṇasāreṣu
Voc.kṛṣṇasārakṛṣṇasārekṛṣṇasārāṇi




существительное, м.р.

sg.du.pl.
Nom.kṛṣṇasāraḥ, kṛṣṇasāraḥkṛṣṇasārau, kṛṣṇasāraukṛṣṇasārāḥ, kṛṣṇasārāḥ
Gen.kṛṣṇasārasya, kṛṣṇasārasyakṛṣṇasārayoḥ, kṛṣṇasārayoḥkṛṣṇasārāṇām, kṛṣṇasārāṇām
Dat.kṛṣṇasārāya, kṛṣṇasārāyakṛṣṇasārābhyām, kṛṣṇasārābhyāmkṛṣṇasārebhyaḥ, kṛṣṇasārebhyaḥ
Instr.kṛṣṇasāreṇa, kṛṣṇasāreṇakṛṣṇasārābhyām, kṛṣṇasārābhyāmkṛṣṇasāraiḥ, kṛṣṇasāraiḥ
Acc.kṛṣṇasāram, kṛṣṇasāramkṛṣṇasārau, kṛṣṇasāraukṛṣṇasārān, kṛṣṇasārān
Abl.kṛṣṇasārāt, kṛṣṇasārātkṛṣṇasārābhyām, kṛṣṇasārābhyāmkṛṣṇasārebhyaḥ, kṛṣṇasārebhyaḥ
Loc.kṛṣṇasāre, kṛṣṇasārekṛṣṇasārayoḥ, kṛṣṇasārayoḥkṛṣṇasāreṣu, kṛṣṇasāreṣu
Voc.kṛṣṇasāra, kṛṣṇasārakṛṣṇasārau, kṛṣṇasāraukṛṣṇasārāḥ, kṛṣṇasārāḥ





Monier-Williams Sanskrit-English Dictionary
---

  कृष्णसार [ kṛṣṇasāra ] [ kṛṣṇá-sāra ] m. f. n. chiefly black , black and white (as the eye) , spotted black Lit. Nal. Lit. R. Lit. Vikr. Lit. Hcat.

   [ kṛṣṇasāra m. ( with or without [ mṛga ] ) the spotted antelope Lit. Mn. ii , 23 Lit. Śak. Lit. Megh.

   Dalbergia Sissoo Lit. L.

   Euphorbia antiquorum Lit. L.

   Acacia Catechu Lit. L.

   [ kṛṣṇasārā f. Dalbergia Sissoo Lit. L.

   [ kṛṣṇasāra m. Euphorbia antiquorum Lit. L.

   the eyeball Lit. Nyāyad.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,