Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धनवन्त्

धनवन्त् /dhanavant/
1. богатый
2. m.
1) богач
2) море

Adj., m./n./f.

m.sg.du.pl.
Nom.dhanavāndhanavantaudhanavantaḥ
Gen.dhanavataḥdhanavatoḥdhanavatām
Dat.dhanavatedhanavadbhyāmdhanavadbhyaḥ
Instr.dhanavatādhanavadbhyāmdhanavadbhiḥ
Acc.dhanavantamdhanavantaudhanavataḥ
Abl.dhanavataḥdhanavadbhyāmdhanavadbhyaḥ
Loc.dhanavatidhanavatoḥdhanavatsu
Voc.dhanavandhanavantaudhanavantaḥ


f.sg.du.pl.
Nom.dhanavatādhanavatedhanavatāḥ
Gen.dhanavatāyāḥdhanavatayoḥdhanavatānām
Dat.dhanavatāyaidhanavatābhyāmdhanavatābhyaḥ
Instr.dhanavatayādhanavatābhyāmdhanavatābhiḥ
Acc.dhanavatāmdhanavatedhanavatāḥ
Abl.dhanavatāyāḥdhanavatābhyāmdhanavatābhyaḥ
Loc.dhanavatāyāmdhanavatayoḥdhanavatāsu
Voc.dhanavatedhanavatedhanavatāḥ


n.sg.du.pl.
Nom.dhanavatdhanavantī, dhanavatīdhanavanti
Gen.dhanavataḥdhanavatoḥdhanavatām
Dat.dhanavatedhanavadbhyāmdhanavadbhyaḥ
Instr.dhanavatādhanavadbhyāmdhanavadbhiḥ
Acc.dhanavatdhanavantī, dhanavatīdhanavanti
Abl.dhanavataḥdhanavadbhyāmdhanavadbhyaḥ
Loc.dhanavatidhanavatoḥdhanavatsu
Voc.dhanavatdhanavantī, dhanavatīdhanavanti




существительное, м.р.

sg.du.pl.
Nom.dhanavāndhanavantaudhanavantaḥ
Gen.dhanavataḥdhanavatoḥdhanavatām
Dat.dhanavatedhanavadbhyāmdhanavadbhyaḥ
Instr.dhanavatādhanavadbhyāmdhanavadbhiḥ
Acc.dhanavantamdhanavantaudhanavataḥ
Abl.dhanavataḥdhanavadbhyāmdhanavadbhyaḥ
Loc.dhanavatidhanavatoḥdhanavatsu
Voc.dhanavandhanavantaudhanavantaḥ



Monier-Williams Sanskrit-English Dictionary

  धनवत् [ dhanavat ] [ dhána-vat ] m. f. n. wealthy , rich

   [ dhanavat m. a rich man Lit. Mn. Lit. R.

   the sea or ocean Lit. Kāvyâd. iii , 17

   [ dhanavatī f. the constellation Dhanishṭhā Lit. L.

   [ dhanavat m. N. of a Vidyā-dharī and a merchant's daughter Lit. Kathās.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,