Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नष्ट

नष्ट /naṣṭa/ pp. от नश् I

Adj., m./n./f.

m.sg.du.pl.
Nom.naṣṭaḥnaṣṭaunaṣṭāḥ
Gen.naṣṭasyanaṣṭayoḥnaṣṭānām
Dat.naṣṭāyanaṣṭābhyāmnaṣṭebhyaḥ
Instr.naṣṭenanaṣṭābhyāmnaṣṭaiḥ
Acc.naṣṭamnaṣṭaunaṣṭān
Abl.naṣṭātnaṣṭābhyāmnaṣṭebhyaḥ
Loc.naṣṭenaṣṭayoḥnaṣṭeṣu
Voc.naṣṭanaṣṭaunaṣṭāḥ


f.sg.du.pl.
Nom.naṣṭānaṣṭenaṣṭāḥ
Gen.naṣṭāyāḥnaṣṭayoḥnaṣṭānām
Dat.naṣṭāyainaṣṭābhyāmnaṣṭābhyaḥ
Instr.naṣṭayānaṣṭābhyāmnaṣṭābhiḥ
Acc.naṣṭāmnaṣṭenaṣṭāḥ
Abl.naṣṭāyāḥnaṣṭābhyāmnaṣṭābhyaḥ
Loc.naṣṭāyāmnaṣṭayoḥnaṣṭāsu
Voc.naṣṭenaṣṭenaṣṭāḥ


n.sg.du.pl.
Nom.naṣṭamnaṣṭenaṣṭāni
Gen.naṣṭasyanaṣṭayoḥnaṣṭānām
Dat.naṣṭāyanaṣṭābhyāmnaṣṭebhyaḥ
Instr.naṣṭenanaṣṭābhyāmnaṣṭaiḥ
Acc.naṣṭamnaṣṭenaṣṭāni
Abl.naṣṭātnaṣṭābhyāmnaṣṭebhyaḥ
Loc.naṣṭenaṣṭayoḥnaṣṭeṣu
Voc.naṣṭanaṣṭenaṣṭāni





Monier-Williams Sanskrit-English Dictionary
---

 नष्ट [ naṣṭa ] [ naṣṭá ] m. f. n. lost , disappeared , perished , destroyed , lost sight of invisible

  escaped (also [ -vat ] mfn. Lit. MBh.) , run away from (abl.) , fled (impers. with instr. of subj. Lit. Ratn. ii. 3) Lit. RV.

  spoiled , damaged , corrupted , wasted , unsuccessful , fruitless , in vain Lit. Mn. Lit. Yājñ. Lit. MBh.

  deprived of (instr.) Lit. R. i , 14 , 18 (in comp. = " without " , " -less " , " un- " ; see below)

  one who has lost a lawsuit Lit. Mṛicch. ix , 4.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,