Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वनेचर

वनेचर /vane-cara/ см. वनचर

Adj., m./n./f.

m.sg.du.pl.
Nom.vanecaraḥvanecarauvanecarāḥ
Gen.vanecarasyavanecarayoḥvanecarāṇām
Dat.vanecarāyavanecarābhyāmvanecarebhyaḥ
Instr.vanecareṇavanecarābhyāmvanecaraiḥ
Acc.vanecaramvanecarauvanecarān
Abl.vanecarātvanecarābhyāmvanecarebhyaḥ
Loc.vanecarevanecarayoḥvanecareṣu
Voc.vanecaravanecarauvanecarāḥ


f.sg.du.pl.
Nom.vanecarīvanecaryauvanecaryaḥ
Gen.vanecaryāḥvanecaryoḥvanecarīṇām
Dat.vanecaryaivanecarībhyāmvanecarībhyaḥ
Instr.vanecaryāvanecarībhyāmvanecarībhiḥ
Acc.vanecarīmvanecaryauvanecarīḥ
Abl.vanecaryāḥvanecarībhyāmvanecarībhyaḥ
Loc.vanecaryāmvanecaryoḥvanecarīṣu
Voc.vanecarivanecaryauvanecaryaḥ


n.sg.du.pl.
Nom.vanecaramvanecarevanecarāṇi
Gen.vanecarasyavanecarayoḥvanecarāṇām
Dat.vanecarāyavanecarābhyāmvanecarebhyaḥ
Instr.vanecareṇavanecarābhyāmvanecaraiḥ
Acc.vanecaramvanecarevanecarāṇi
Abl.vanecarātvanecarābhyāmvanecarebhyaḥ
Loc.vanecarevanecarayoḥvanecareṣu
Voc.vanecaravanecarevanecarāṇi





Monier-Williams Sanskrit-English Dictionary

---

  वनेचर [ vanecara ] [ vane-cara ] m. f. n. wandering or dwelling in a wood , inhabitant of a forest (applied to men , animals and demons) Lit. MBh. Lit. Kāv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,