Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ज्योतिःशास्त्र

ज्योतिःशास्त्र /jyotiḥ-śāstra/ n. астрономия

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.jyotiḥśāstramjyotiḥśāstrejyotiḥśāstrāṇi
Gen.jyotiḥśāstrasyajyotiḥśāstrayoḥjyotiḥśāstrāṇām
Dat.jyotiḥśāstrāyajyotiḥśāstrābhyāmjyotiḥśāstrebhyaḥ
Instr.jyotiḥśāstreṇajyotiḥśāstrābhyāmjyotiḥśāstraiḥ
Acc.jyotiḥśāstramjyotiḥśāstrejyotiḥśāstrāṇi
Abl.jyotiḥśāstrātjyotiḥśāstrābhyāmjyotiḥśāstrebhyaḥ
Loc.jyotiḥśāstrejyotiḥśāstrayoḥjyotiḥśāstreṣu
Voc.jyotiḥśāstrajyotiḥśāstrejyotiḥśāstrāṇi



Monier-Williams Sanskrit-English Dictionary

---

  ज्योतिःशास्त्र [ jyotiḥśāstra ] [ jyotiḥ-śāstra ] n. = [ °tir-vidyā ] Lit. VarBṛS. i , 8 f.

   Lit. cvi , 4 Lit. ŚārṅgP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,