Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिसंहित

अभिसंहित /abhisaṁhita/ связанный с, находящийся в связи с ( —o)

Adj., m./n./f.

m.sg.du.pl.
Nom.abhisaṃhitaḥabhisaṃhitauabhisaṃhitāḥ
Gen.abhisaṃhitasyaabhisaṃhitayoḥabhisaṃhitānām
Dat.abhisaṃhitāyaabhisaṃhitābhyāmabhisaṃhitebhyaḥ
Instr.abhisaṃhitenaabhisaṃhitābhyāmabhisaṃhitaiḥ
Acc.abhisaṃhitamabhisaṃhitauabhisaṃhitān
Abl.abhisaṃhitātabhisaṃhitābhyāmabhisaṃhitebhyaḥ
Loc.abhisaṃhiteabhisaṃhitayoḥabhisaṃhiteṣu
Voc.abhisaṃhitaabhisaṃhitauabhisaṃhitāḥ


f.sg.du.pl.
Nom.abhisaṃhitāabhisaṃhiteabhisaṃhitāḥ
Gen.abhisaṃhitāyāḥabhisaṃhitayoḥabhisaṃhitānām
Dat.abhisaṃhitāyaiabhisaṃhitābhyāmabhisaṃhitābhyaḥ
Instr.abhisaṃhitayāabhisaṃhitābhyāmabhisaṃhitābhiḥ
Acc.abhisaṃhitāmabhisaṃhiteabhisaṃhitāḥ
Abl.abhisaṃhitāyāḥabhisaṃhitābhyāmabhisaṃhitābhyaḥ
Loc.abhisaṃhitāyāmabhisaṃhitayoḥabhisaṃhitāsu
Voc.abhisaṃhiteabhisaṃhiteabhisaṃhitāḥ


n.sg.du.pl.
Nom.abhisaṃhitamabhisaṃhiteabhisaṃhitāni
Gen.abhisaṃhitasyaabhisaṃhitayoḥabhisaṃhitānām
Dat.abhisaṃhitāyaabhisaṃhitābhyāmabhisaṃhitebhyaḥ
Instr.abhisaṃhitenaabhisaṃhitābhyāmabhisaṃhitaiḥ
Acc.abhisaṃhitamabhisaṃhiteabhisaṃhitāni
Abl.abhisaṃhitātabhisaṃhitābhyāmabhisaṃhitebhyaḥ
Loc.abhisaṃhiteabhisaṃhitayoḥabhisaṃhiteṣu
Voc.abhisaṃhitaabhisaṃhiteabhisaṃhitāni





Monier-Williams Sanskrit-English Dictionary

 अभिसंहित [ abhisaṃhita ] [ abhi-saṃ-hita ] m. f. n. aimed at

  agreed upon Lit. R. v , 82 , 5

  acknowledged by in comp.) Lit. MBh. xii , 4793

  overcome

  (ifc.) connected with , attached to Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,