Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुवेद

सुवेद I /su-veda/ bah. много знающий

Adj., m./n./f.

m.sg.du.pl.
Nom.suvedaḥsuvedausuvedāḥ
Gen.suvedasyasuvedayoḥsuvedānām
Dat.suvedāyasuvedābhyāmsuvedebhyaḥ
Instr.suvedenasuvedābhyāmsuvedaiḥ
Acc.suvedamsuvedausuvedān
Abl.suvedātsuvedābhyāmsuvedebhyaḥ
Loc.suvedesuvedayoḥsuvedeṣu
Voc.suvedasuvedausuvedāḥ


f.sg.du.pl.
Nom.suvedāsuvedesuvedāḥ
Gen.suvedāyāḥsuvedayoḥsuvedānām
Dat.suvedāyaisuvedābhyāmsuvedābhyaḥ
Instr.suvedayāsuvedābhyāmsuvedābhiḥ
Acc.suvedāmsuvedesuvedāḥ
Abl.suvedāyāḥsuvedābhyāmsuvedābhyaḥ
Loc.suvedāyāmsuvedayoḥsuvedāsu
Voc.suvedesuvedesuvedāḥ


n.sg.du.pl.
Nom.suvedamsuvedesuvedāni
Gen.suvedasyasuvedayoḥsuvedānām
Dat.suvedāyasuvedābhyāmsuvedebhyaḥ
Instr.suvedenasuvedābhyāmsuvedaiḥ
Acc.suvedamsuvedesuvedāni
Abl.suvedātsuvedābhyāmsuvedebhyaḥ
Loc.suvedesuvedayoḥsuvedeṣu
Voc.suvedasuvedesuvedāni





Monier-Williams Sanskrit-English Dictionary
---

  सुवेद [ suveda ] [ su-veda ]1 m. f. n. deeply versed in (sacred) science Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,