Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कातरत्व

कातरत्व /kātaratva/ n. см. कातरता

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.kātaratvamkātaratvekātaratvāni
Gen.kātaratvasyakātaratvayoḥkātaratvānām
Dat.kātaratvāyakātaratvābhyāmkātaratvebhyaḥ
Instr.kātaratvenakātaratvābhyāmkātaratvaiḥ
Acc.kātaratvamkātaratvekātaratvāni
Abl.kātaratvātkātaratvābhyāmkātaratvebhyaḥ
Loc.kātaratvekātaratvayoḥkātaratveṣu
Voc.kātaratvakātaratvekātaratvāni



Monier-Williams Sanskrit-English Dictionary

  कातरत्व [ kātaratva ] [ kātara-tva ] n. cowardice , timidity , agitation Lit. Śak. Lit. Megh. Lit. Pañcat.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,