Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ससंरम्भ

ससंरम्भ /sasaṁrambha/ гневный; свирепый

Adj., m./n./f.

m.sg.du.pl.
Nom.sasaṃrambhaḥsasaṃrambhausasaṃrambhāḥ
Gen.sasaṃrambhasyasasaṃrambhayoḥsasaṃrambhāṇām
Dat.sasaṃrambhāyasasaṃrambhābhyāmsasaṃrambhebhyaḥ
Instr.sasaṃrambheṇasasaṃrambhābhyāmsasaṃrambhaiḥ
Acc.sasaṃrambhamsasaṃrambhausasaṃrambhān
Abl.sasaṃrambhātsasaṃrambhābhyāmsasaṃrambhebhyaḥ
Loc.sasaṃrambhesasaṃrambhayoḥsasaṃrambheṣu
Voc.sasaṃrambhasasaṃrambhausasaṃrambhāḥ


f.sg.du.pl.
Nom.sasaṃrambhāsasaṃrambhesasaṃrambhāḥ
Gen.sasaṃrambhāyāḥsasaṃrambhayoḥsasaṃrambhāṇām
Dat.sasaṃrambhāyaisasaṃrambhābhyāmsasaṃrambhābhyaḥ
Instr.sasaṃrambhayāsasaṃrambhābhyāmsasaṃrambhābhiḥ
Acc.sasaṃrambhāmsasaṃrambhesasaṃrambhāḥ
Abl.sasaṃrambhāyāḥsasaṃrambhābhyāmsasaṃrambhābhyaḥ
Loc.sasaṃrambhāyāmsasaṃrambhayoḥsasaṃrambhāsu
Voc.sasaṃrambhesasaṃrambhesasaṃrambhāḥ


n.sg.du.pl.
Nom.sasaṃrambhamsasaṃrambhesasaṃrambhāṇi
Gen.sasaṃrambhasyasasaṃrambhayoḥsasaṃrambhāṇām
Dat.sasaṃrambhāyasasaṃrambhābhyāmsasaṃrambhebhyaḥ
Instr.sasaṃrambheṇasasaṃrambhābhyāmsasaṃrambhaiḥ
Acc.sasaṃrambhamsasaṃrambhesasaṃrambhāṇi
Abl.sasaṃrambhātsasaṃrambhābhyāmsasaṃrambhebhyaḥ
Loc.sasaṃrambhesasaṃrambhayoḥsasaṃrambheṣu
Voc.sasaṃrambhasasaṃrambhesasaṃrambhāṇi





Monier-Williams Sanskrit-English Dictionary

---

ससंरम्भ [ sasaṃrambha ] [ sa-saṃrambha ] m. f. n. (i.e. 7. [ sa+s ] ) enraged , angry Lit. Kathās.

[ sasaṃrambham ] ind. angrily Lit. Prab.

hastily , hurriedly , very briefly Lit. Sarvad.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,