Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राणत्याग

प्राणत्याग /prāṇa-tyāga/ m.
1) смерть
2) самоубийство

существительное, м.р.

sg.du.pl.
Nom.prāṇatyāgaḥprāṇatyāgauprāṇatyāgāḥ
Gen.prāṇatyāgasyaprāṇatyāgayoḥprāṇatyāgānām
Dat.prāṇatyāgāyaprāṇatyāgābhyāmprāṇatyāgebhyaḥ
Instr.prāṇatyāgenaprāṇatyāgābhyāmprāṇatyāgaiḥ
Acc.prāṇatyāgamprāṇatyāgauprāṇatyāgān
Abl.prāṇatyāgātprāṇatyāgābhyāmprāṇatyāgebhyaḥ
Loc.prāṇatyāgeprāṇatyāgayoḥprāṇatyāgeṣu
Voc.prāṇatyāgaprāṇatyāgauprāṇatyāgāḥ



Monier-Williams Sanskrit-English Dictionary

---

  प्राणत्याग [ prāṇatyāga ] [ prāṇá-tyāga ] m. abandonment of life , suicide , death Lit. Kāv. Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,