Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विजिह्व

विजिह्व /vijihva/ лишённый языка

Adj., m./n./f.

m.sg.du.pl.
Nom.vijihvaḥvijihvauvijihvāḥ
Gen.vijihvasyavijihvayoḥvijihvānām
Dat.vijihvāyavijihvābhyāmvijihvebhyaḥ
Instr.vijihvenavijihvābhyāmvijihvaiḥ
Acc.vijihvamvijihvauvijihvān
Abl.vijihvātvijihvābhyāmvijihvebhyaḥ
Loc.vijihvevijihvayoḥvijihveṣu
Voc.vijihvavijihvauvijihvāḥ


f.sg.du.pl.
Nom.vijihvāvijihvevijihvāḥ
Gen.vijihvāyāḥvijihvayoḥvijihvānām
Dat.vijihvāyaivijihvābhyāmvijihvābhyaḥ
Instr.vijihvayāvijihvābhyāmvijihvābhiḥ
Acc.vijihvāmvijihvevijihvāḥ
Abl.vijihvāyāḥvijihvābhyāmvijihvābhyaḥ
Loc.vijihvāyāmvijihvayoḥvijihvāsu
Voc.vijihvevijihvevijihvāḥ


n.sg.du.pl.
Nom.vijihvamvijihvevijihvāni
Gen.vijihvasyavijihvayoḥvijihvānām
Dat.vijihvāyavijihvābhyāmvijihvebhyaḥ
Instr.vijihvenavijihvābhyāmvijihvaiḥ
Acc.vijihvamvijihvevijihvāni
Abl.vijihvātvijihvābhyāmvijihvebhyaḥ
Loc.vijihvevijihvayoḥvijihveṣu
Voc.vijihvavijihvevijihvāni





Monier-Williams Sanskrit-English Dictionary

---

  विजिह्व [ vijihva ] [ ví -jihva ] m. f. n. deprived or destitute of tongue , tongueless Lit. Vishṇ.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,