Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विज्ञानेश्वर

विज्ञानेश्वर /vijñāneśvara/ (/vijñāna + īśva-ra/) m. nom. pr. Владыка знания — автор «Митакшары»; см. मिताक्षरा

существительное, м.р.

sg.du.pl.
Nom.vijñāneśvaraḥvijñāneśvarauvijñāneśvarāḥ
Gen.vijñāneśvarasyavijñāneśvarayoḥvijñāneśvarāṇām
Dat.vijñāneśvarāyavijñāneśvarābhyāmvijñāneśvarebhyaḥ
Instr.vijñāneśvareṇavijñāneśvarābhyāmvijñāneśvaraiḥ
Acc.vijñāneśvaramvijñāneśvarauvijñāneśvarān
Abl.vijñāneśvarātvijñāneśvarābhyāmvijñāneśvarebhyaḥ
Loc.vijñāneśvarevijñāneśvarayoḥvijñāneśvareṣu
Voc.vijñāneśvaravijñāneśvarauvijñāneśvarāḥ



Monier-Williams Sanskrit-English Dictionary
---

  विज्ञानेश्वर [ vijñāneśvara ] [ vi-jñā́neśvara ] m. N. of an author Lit. Cat. ( [ -tantra ] n. [ -vārttika ] , n. N. of works.)


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,