Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विषविद्या

विषविद्या /viṣa-vidyā/ f. наука о ядах

sg.du.pl.
Nom.viṣavidyāviṣavidyeviṣavidyāḥ
Gen.viṣavidyāyāḥviṣavidyayoḥviṣavidyānām
Dat.viṣavidyāyaiviṣavidyābhyāmviṣavidyābhyaḥ
Instr.viṣavidyayāviṣavidyābhyāmviṣavidyābhiḥ
Acc.viṣavidyāmviṣavidyeviṣavidyāḥ
Abl.viṣavidyāyāḥviṣavidyābhyāmviṣavidyābhyaḥ
Loc.viṣavidyāyāmviṣavidyayoḥviṣavidyāsu
Voc.viṣavidyeviṣavidyeviṣavidyāḥ



Monier-Williams Sanskrit-English Dictionary

---

  विषविद्या [ viṣavidyā ] [ ví ṣa-vidyā ] f. " poison-science " , the administration of antidotes , cure of poison by drugs or charms Lit. ĀśvŚr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,