Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नागशत

नागशत /nāga-śata/ m. назв. горы

существительное, м.р.

sg.du.pl.
Nom.nāgaśataḥnāgaśataunāgaśatāḥ
Gen.nāgaśatasyanāgaśatayoḥnāgaśatānām
Dat.nāgaśatāyanāgaśatābhyāmnāgaśatebhyaḥ
Instr.nāgaśatenanāgaśatābhyāmnāgaśataiḥ
Acc.nāgaśatamnāgaśataunāgaśatān
Abl.nāgaśatātnāgaśatābhyāmnāgaśatebhyaḥ
Loc.nāgaśatenāgaśatayoḥnāgaśateṣu
Voc.nāgaśatanāgaśataunāgaśatāḥ



Monier-Williams Sanskrit-English Dictionary

---

  नागशत [ nāgaśata ] [ nāgá-śata ] m. N. of a mountain Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,