Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रत्यमित्र

प्रत्यमित्र /pratyamitra/
1. враждебный
2. m. враг

Adj., m./n./f.

m.sg.du.pl.
Nom.pratyamitraḥpratyamitraupratyamitrāḥ
Gen.pratyamitrasyapratyamitrayoḥpratyamitrāṇām
Dat.pratyamitrāyapratyamitrābhyāmpratyamitrebhyaḥ
Instr.pratyamitreṇapratyamitrābhyāmpratyamitraiḥ
Acc.pratyamitrampratyamitraupratyamitrān
Abl.pratyamitrātpratyamitrābhyāmpratyamitrebhyaḥ
Loc.pratyamitrepratyamitrayoḥpratyamitreṣu
Voc.pratyamitrapratyamitraupratyamitrāḥ


f.sg.du.pl.
Nom.pratyamitrāpratyamitrepratyamitrāḥ
Gen.pratyamitrāyāḥpratyamitrayoḥpratyamitrāṇām
Dat.pratyamitrāyaipratyamitrābhyāmpratyamitrābhyaḥ
Instr.pratyamitrayāpratyamitrābhyāmpratyamitrābhiḥ
Acc.pratyamitrāmpratyamitrepratyamitrāḥ
Abl.pratyamitrāyāḥpratyamitrābhyāmpratyamitrābhyaḥ
Loc.pratyamitrāyāmpratyamitrayoḥpratyamitrāsu
Voc.pratyamitrepratyamitrepratyamitrāḥ


n.sg.du.pl.
Nom.pratyamitrampratyamitrepratyamitrāṇi
Gen.pratyamitrasyapratyamitrayoḥpratyamitrāṇām
Dat.pratyamitrāyapratyamitrābhyāmpratyamitrebhyaḥ
Instr.pratyamitreṇapratyamitrābhyāmpratyamitraiḥ
Acc.pratyamitrampratyamitrepratyamitrāṇi
Abl.pratyamitrātpratyamitrābhyāmpratyamitrebhyaḥ
Loc.pratyamitrepratyamitrayoḥpratyamitreṣu
Voc.pratyamitrapratyamitrepratyamitrāṇi




существительное, м.р.

sg.du.pl.
Nom.pratyamitraḥpratyamitraupratyamitrāḥ
Gen.pratyamitrasyapratyamitrayoḥpratyamitrāṇām
Dat.pratyamitrāyapratyamitrābhyāmpratyamitrebhyaḥ
Instr.pratyamitreṇapratyamitrābhyāmpratyamitraiḥ
Acc.pratyamitrampratyamitraupratyamitrān
Abl.pratyamitrātpratyamitrābhyāmpratyamitrebhyaḥ
Loc.pratyamitrepratyamitrayoḥpratyamitreṣu
Voc.pratyamitrapratyamitraupratyamitrāḥ



Monier-Williams Sanskrit-English Dictionary

---

  प्रत्यमित्र [ pratyamitra ] [ praty-amitra ] m. f. n. opposed as an enemy , hostile

   [ pratyamitra ] m. an enemy , opponent , adversary Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,