Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दाक्षिण्यवन्त्

दाक्षिण्यवन्त् /dākṣiṇyavant/ любезный; приветливый

Adj., m./n./f.

m.sg.du.pl.
Nom.dākṣiṇyavāndākṣiṇyavantaudākṣiṇyavantaḥ
Gen.dākṣiṇyavataḥdākṣiṇyavatoḥdākṣiṇyavatām
Dat.dākṣiṇyavatedākṣiṇyavadbhyāmdākṣiṇyavadbhyaḥ
Instr.dākṣiṇyavatādākṣiṇyavadbhyāmdākṣiṇyavadbhiḥ
Acc.dākṣiṇyavantamdākṣiṇyavantaudākṣiṇyavataḥ
Abl.dākṣiṇyavataḥdākṣiṇyavadbhyāmdākṣiṇyavadbhyaḥ
Loc.dākṣiṇyavatidākṣiṇyavatoḥdākṣiṇyavatsu
Voc.dākṣiṇyavandākṣiṇyavantaudākṣiṇyavantaḥ


f.sg.du.pl.
Nom.dākṣiṇyavatādākṣiṇyavatedākṣiṇyavatāḥ
Gen.dākṣiṇyavatāyāḥdākṣiṇyavatayoḥdākṣiṇyavatānām
Dat.dākṣiṇyavatāyaidākṣiṇyavatābhyāmdākṣiṇyavatābhyaḥ
Instr.dākṣiṇyavatayādākṣiṇyavatābhyāmdākṣiṇyavatābhiḥ
Acc.dākṣiṇyavatāmdākṣiṇyavatedākṣiṇyavatāḥ
Abl.dākṣiṇyavatāyāḥdākṣiṇyavatābhyāmdākṣiṇyavatābhyaḥ
Loc.dākṣiṇyavatāyāmdākṣiṇyavatayoḥdākṣiṇyavatāsu
Voc.dākṣiṇyavatedākṣiṇyavatedākṣiṇyavatāḥ


n.sg.du.pl.
Nom.dākṣiṇyavatdākṣiṇyavantī, dākṣiṇyavatīdākṣiṇyavanti
Gen.dākṣiṇyavataḥdākṣiṇyavatoḥdākṣiṇyavatām
Dat.dākṣiṇyavatedākṣiṇyavadbhyāmdākṣiṇyavadbhyaḥ
Instr.dākṣiṇyavatādākṣiṇyavadbhyāmdākṣiṇyavadbhiḥ
Acc.dākṣiṇyavatdākṣiṇyavantī, dākṣiṇyavatīdākṣiṇyavanti
Abl.dākṣiṇyavataḥdākṣiṇyavadbhyāmdākṣiṇyavadbhyaḥ
Loc.dākṣiṇyavatidākṣiṇyavatoḥdākṣiṇyavatsu
Voc.dākṣiṇyavatdākṣiṇyavantī, dākṣiṇyavatīdākṣiṇyavanti





Monier-Williams Sanskrit-English Dictionary

  दाक्षिण्यवत् [ dākṣiṇyavat ] [ dākṣiṇya-vat ] m. f. n. amiable , kind






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,