Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्रियाविशेषण

क्रियाविशेषण /kriyā-viśeṣaṇa/ n. грам.
1) наречие
2) предикативное прилагательное

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.kriyāviśeṣaṇamkriyāviśeṣaṇekriyāviśeṣaṇāni
Gen.kriyāviśeṣaṇasyakriyāviśeṣaṇayoḥkriyāviśeṣaṇānām
Dat.kriyāviśeṣaṇāyakriyāviśeṣaṇābhyāmkriyāviśeṣaṇebhyaḥ
Instr.kriyāviśeṣaṇenakriyāviśeṣaṇābhyāmkriyāviśeṣaṇaiḥ
Acc.kriyāviśeṣaṇamkriyāviśeṣaṇekriyāviśeṣaṇāni
Abl.kriyāviśeṣaṇātkriyāviśeṣaṇābhyāmkriyāviśeṣaṇebhyaḥ
Loc.kriyāviśeṣaṇekriyāviśeṣaṇayoḥkriyāviśeṣaṇeṣu
Voc.kriyāviśeṣaṇakriyāviśeṣaṇekriyāviśeṣaṇāni



Monier-Williams Sanskrit-English Dictionary
---

  क्रियाविशेषण [ kriyāviśeṣaṇa ] [ kriyā-viśeṣaṇa ] n. " that which defines an action more closely " , an adverb Lit. Pāṇ. 2-3 , 33 Lit. Kāś.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,