Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तप

तप /tapa/
1. (-o)
1) жгучий, горячий
2) мучительный
2. m.
1) жара, зной
2) жаркий сезон
3) самобичевание, покаяние
4) аскетизм
5) религиозное самоистязание

Adj., m./n./f.

m.sg.du.pl.
Nom.tapaḥtapautapāḥ
Gen.tapasyatapayoḥtapānām
Dat.tapāyatapābhyāmtapebhyaḥ
Instr.tapenatapābhyāmtapaiḥ
Acc.tapamtapautapān
Abl.tapāttapābhyāmtapebhyaḥ
Loc.tapetapayoḥtapeṣu
Voc.tapatapautapāḥ


f.sg.du.pl.
Nom.tapātapetapāḥ
Gen.tapāyāḥtapayoḥtapānām
Dat.tapāyaitapābhyāmtapābhyaḥ
Instr.tapayātapābhyāmtapābhiḥ
Acc.tapāmtapetapāḥ
Abl.tapāyāḥtapābhyāmtapābhyaḥ
Loc.tapāyāmtapayoḥtapāsu
Voc.tapetapetapāḥ


n.sg.du.pl.
Nom.tapamtapetapāni
Gen.tapasyatapayoḥtapānām
Dat.tapāyatapābhyāmtapebhyaḥ
Instr.tapenatapābhyāmtapaiḥ
Acc.tapamtapetapāni
Abl.tapāttapābhyāmtapebhyaḥ
Loc.tapetapayoḥtapeṣu
Voc.tapatapetapāni




существительное, м.р.

sg.du.pl.
Nom.tapaḥtapautapāḥ
Gen.tapasyatapayoḥtapānām
Dat.tapāyatapābhyāmtapebhyaḥ
Instr.tapenatapābhyāmtapaiḥ
Acc.tapamtapautapān
Abl.tapāttapābhyāmtapebhyaḥ
Loc.tapetapayoḥtapeṣu
Voc.tapatapautapāḥ





Monier-Williams Sanskrit-English Dictionary
---

 तप [ tapa ] [ tapa ] m. f. n. ifc. " consuming by heat " see [ lalāṭam- ]

  " causing pain or trouble , distressing " see [ janaṃ- ] and [ paraṃ- ]

  tormented by Lit. Hariv. i , 45 , 37

  [ tapa ] m. heat , warmth ( cf. [ ā- ] ) Lit. Pañcat. ii , 3 , 5/6

  the hot season Lit. Śiś. i , 66

  the sun Lit. W.

  = [ °pas ] , religious austerity Lit. Car. Lit. Cāṇ. ( cf. [ mahā- ] and [ su- ] )

  a peculiar form of fire (which generated the seven mothers of Skanda) Lit. MBh. iii , 14392

  Indra Lit. Gal.

  N. of an attendant of Śiva Lit. L. Sch.

  [ tapā ] f. N. of one of the 8 deities of the Bodhi-vṛiksha Lit. Lalit. xxi , 404

  [ tapa ] m. cf. [ a- ] .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,