Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्रीद

श्रीद /śrī-da/
1. дарующий счастье
2. m. nom. pr. эпитет Куберы; см. कुबेर

Adj., m./n./f.

m.sg.du.pl.
Nom.śrīdaḥśrīdauśrīdāḥ
Gen.śrīdasyaśrīdayoḥśrīdānām
Dat.śrīdāyaśrīdābhyāmśrīdebhyaḥ
Instr.śrīdenaśrīdābhyāmśrīdaiḥ
Acc.śrīdamśrīdauśrīdān
Abl.śrīdātśrīdābhyāmśrīdebhyaḥ
Loc.śrīdeśrīdayoḥśrīdeṣu
Voc.śrīdaśrīdauśrīdāḥ


f.sg.du.pl.
Nom.śrīdāśrīdeśrīdāḥ
Gen.śrīdāyāḥśrīdayoḥśrīdānām
Dat.śrīdāyaiśrīdābhyāmśrīdābhyaḥ
Instr.śrīdayāśrīdābhyāmśrīdābhiḥ
Acc.śrīdāmśrīdeśrīdāḥ
Abl.śrīdāyāḥśrīdābhyāmśrīdābhyaḥ
Loc.śrīdāyāmśrīdayoḥśrīdāsu
Voc.śrīdeśrīdeśrīdāḥ


n.sg.du.pl.
Nom.śrīdamśrīdeśrīdāni
Gen.śrīdasyaśrīdayoḥśrīdānām
Dat.śrīdāyaśrīdābhyāmśrīdebhyaḥ
Instr.śrīdenaśrīdābhyāmśrīdaiḥ
Acc.śrīdamśrīdeśrīdāni
Abl.śrīdātśrīdābhyāmśrīdebhyaḥ
Loc.śrīdeśrīdayoḥśrīdeṣu
Voc.śrīdaśrīdeśrīdāni




существительное, м.р.

sg.du.pl.
Nom.śrīdaḥśrīdauśrīdāḥ
Gen.śrīdasyaśrīdayoḥśrīdānām
Dat.śrīdāyaśrīdābhyāmśrīdebhyaḥ
Instr.śrīdenaśrīdābhyāmśrīdaiḥ
Acc.śrīdamśrīdauśrīdān
Abl.śrīdātśrīdābhyāmśrīdebhyaḥ
Loc.śrīdeśrīdayoḥśrīdeṣu
Voc.śrīdaśrīdauśrīdāḥ



Monier-Williams Sanskrit-English Dictionary

---

  श्रीद [ śrīda ] [ śrī-da ] m. f. n. bestowing wealth or prosperity Lit. Pañcar.

   [ śrīda ] m. N. of Kubera Lit. Kuval.

   [ śrīdā ] f. N. of Rādhā Lit. Pañcar.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,