Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वर्जित्

स्वर्जित् /svar-jit/ достигающий рая

Adj., m./n./f.

m.sg.du.pl.
Nom.svarjitsvarjitausvarjitaḥ
Gen.svarjitaḥsvarjitoḥsvarjitām
Dat.svarjitesvarjidbhyāmsvarjidbhyaḥ
Instr.svarjitāsvarjidbhyāmsvarjidbhiḥ
Acc.svarjitamsvarjitausvarjitaḥ
Abl.svarjitaḥsvarjidbhyāmsvarjidbhyaḥ
Loc.svarjitisvarjitoḥsvarjitsu
Voc.svarjitsvarjitausvarjitaḥ


f.sg.du.pl.
Nom.svarjitāsvarjitesvarjitāḥ
Gen.svarjitāyāḥsvarjitayoḥsvarjitānām
Dat.svarjitāyaisvarjitābhyāmsvarjitābhyaḥ
Instr.svarjitayāsvarjitābhyāmsvarjitābhiḥ
Acc.svarjitāmsvarjitesvarjitāḥ
Abl.svarjitāyāḥsvarjitābhyāmsvarjitābhyaḥ
Loc.svarjitāyāmsvarjitayoḥsvarjitāsu
Voc.svarjitesvarjitesvarjitāḥ


n.sg.du.pl.
Nom.svarjitsvarjitīsvarjinti
Gen.svarjitaḥsvarjitoḥsvarjitām
Dat.svarjitesvarjidbhyāmsvarjidbhyaḥ
Instr.svarjitāsvarjidbhyāmsvarjidbhiḥ
Acc.svarjitsvarjitīsvarjinti
Abl.svarjitaḥsvarjidbhyāmsvarjidbhyaḥ
Loc.svarjitisvarjitoḥsvarjitsu
Voc.svarjitsvarjitīsvarjinti





Monier-Williams Sanskrit-English Dictionary
---

  स्वर्जित् [ svarjit ] [ svár-jí t ] m. f. n. winning or procuring light or heaven Lit. RV.

   [ svarjit ] m. a kind of sacrifice Lit. Mn. xi , 74

   N. of a man (with patr. Nāgnajita) Lit. ŚBr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,