Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिषव

अभिषव /abhiṣava/ m. выжимание сомы

существительное, м.р.

sg.du.pl.
Nom.abhiṣavaḥabhiṣavauabhiṣavāḥ
Gen.abhiṣavasyaabhiṣavayoḥabhiṣavāṇām
Dat.abhiṣavāyaabhiṣavābhyāmabhiṣavebhyaḥ
Instr.abhiṣaveṇaabhiṣavābhyāmabhiṣavaiḥ
Acc.abhiṣavamabhiṣavauabhiṣavān
Abl.abhiṣavātabhiṣavābhyāmabhiṣavebhyaḥ
Loc.abhiṣaveabhiṣavayoḥabhiṣaveṣu
Voc.abhiṣavaabhiṣavauabhiṣavāḥ



Monier-Williams Sanskrit-English Dictionary

 अभिषव [ abhiṣava ] [ abhi-ṣava m. pressing out (the juice of the Soma plant) Lit. ĀśvŚr. Lit. KātyŚr.

  distillation Lit. L.

  religious bathing , ablution (preparatory to religious rites) Lit. L.

  drinking Soma juice , sacrifice Lit. L.

  ferment , yeast , any substance producing vinous fermentation Lit. L.

consecration, Lit. Dharmaś.

  [ abhiṣava n. sour gruel Lit. VP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,