Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जलभाजन

जलभाजन /jala-bhājana/ n. сосуд для воды

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.jalabhājanamjalabhājanejalabhājanāni
Gen.jalabhājanasyajalabhājanayoḥjalabhājanānām
Dat.jalabhājanāyajalabhājanābhyāmjalabhājanebhyaḥ
Instr.jalabhājanenajalabhājanābhyāmjalabhājanaiḥ
Acc.jalabhājanamjalabhājanejalabhājanāni
Abl.jalabhājanātjalabhājanābhyāmjalabhājanebhyaḥ
Loc.jalabhājanejalabhājanayoḥjalabhājaneṣu
Voc.jalabhājanajalabhājanejalabhājanāni



Monier-Williams Sanskrit-English Dictionary

---

  जलभाजन [ jalabhājana ] [ jalá-bhājana ] n. = [ -pātra ] Lit. R. iii , 4 , 49.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,