Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुधित

सुधित /su-dhita/
1) удобный, уютный
2) приготовленный (о еде)
3) благосклонный

Adj., m./n./f.

m.sg.du.pl.
Nom.sudhitaḥsudhitausudhitāḥ
Gen.sudhitasyasudhitayoḥsudhitānām
Dat.sudhitāyasudhitābhyāmsudhitebhyaḥ
Instr.sudhitenasudhitābhyāmsudhitaiḥ
Acc.sudhitamsudhitausudhitān
Abl.sudhitātsudhitābhyāmsudhitebhyaḥ
Loc.sudhitesudhitayoḥsudhiteṣu
Voc.sudhitasudhitausudhitāḥ


f.sg.du.pl.
Nom.sudhitāsudhitesudhitāḥ
Gen.sudhitāyāḥsudhitayoḥsudhitānām
Dat.sudhitāyaisudhitābhyāmsudhitābhyaḥ
Instr.sudhitayāsudhitābhyāmsudhitābhiḥ
Acc.sudhitāmsudhitesudhitāḥ
Abl.sudhitāyāḥsudhitābhyāmsudhitābhyaḥ
Loc.sudhitāyāmsudhitayoḥsudhitāsu
Voc.sudhitesudhitesudhitāḥ


n.sg.du.pl.
Nom.sudhitamsudhitesudhitāni
Gen.sudhitasyasudhitayoḥsudhitānām
Dat.sudhitāyasudhitābhyāmsudhitebhyaḥ
Instr.sudhitenasudhitābhyāmsudhitaiḥ
Acc.sudhitamsudhitesudhitāni
Abl.sudhitātsudhitābhyāmsudhitebhyaḥ
Loc.sudhitesudhitayoḥsudhiteṣu
Voc.sudhitasudhitesudhitāni





Monier-Williams Sanskrit-English Dictionary
---

  सुधित [ sudhita ] [ sú-dhita ] m. f. n. ( [ sú- ] ) ( for [ sudhita ] see p. 1226 , col. 1) well placed or fixed Lit. RV.

   well ordered or arranged or contrived Lit. ib. Lit. TBr.

   well prepared or served , ready (as food) Lit. RV.

   fixed upon , meant , intended Lit. ib.

   well-disposed , kind , benevolent Lit. ib. Lit. VS.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,