Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हस्तगत

हस्तगत /hasta-gata/ см. हस्तग

Adj., m./n./f.

m.sg.du.pl.
Nom.hastagataḥhastagatauhastagatāḥ
Gen.hastagatasyahastagatayoḥhastagatānām
Dat.hastagatāyahastagatābhyāmhastagatebhyaḥ
Instr.hastagatenahastagatābhyāmhastagataiḥ
Acc.hastagatamhastagatauhastagatān
Abl.hastagatāthastagatābhyāmhastagatebhyaḥ
Loc.hastagatehastagatayoḥhastagateṣu
Voc.hastagatahastagatauhastagatāḥ


f.sg.du.pl.
Nom.hastagatāhastagatehastagatāḥ
Gen.hastagatāyāḥhastagatayoḥhastagatānām
Dat.hastagatāyaihastagatābhyāmhastagatābhyaḥ
Instr.hastagatayāhastagatābhyāmhastagatābhiḥ
Acc.hastagatāmhastagatehastagatāḥ
Abl.hastagatāyāḥhastagatābhyāmhastagatābhyaḥ
Loc.hastagatāyāmhastagatayoḥhastagatāsu
Voc.hastagatehastagatehastagatāḥ


n.sg.du.pl.
Nom.hastagatamhastagatehastagatāni
Gen.hastagatasyahastagatayoḥhastagatānām
Dat.hastagatāyahastagatābhyāmhastagatebhyaḥ
Instr.hastagatenahastagatābhyāmhastagataiḥ
Acc.hastagatamhastagatehastagatāni
Abl.hastagatāthastagatābhyāmhastagatebhyaḥ
Loc.hastagatehastagatayoḥhastagateṣu
Voc.hastagatahastagatehastagatāni





Monier-Williams Sanskrit-English Dictionary

---

  हस्तगत [ hastagata ] [ hásta-gata ] m. f. n. come to hand , fallen into one's possession , procured , obtained , secured ( [ para-hasta-g ] , " being in the hand or possession of another " ) Lit. Hariv. Lit. Ragh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,