Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महाव्रत

महाव्रत /mahā-vrata/
1. bah. соблюдающий великий обет, святой
2. n.
1) великий обет
2) религиозный обряд

Adj., m./n./f.

m.sg.du.pl.
Nom.mahāvrataḥmahāvrataumahāvratāḥ
Gen.mahāvratasyamahāvratayoḥmahāvratānām
Dat.mahāvratāyamahāvratābhyāmmahāvratebhyaḥ
Instr.mahāvratenamahāvratābhyāmmahāvrataiḥ
Acc.mahāvratammahāvrataumahāvratān
Abl.mahāvratātmahāvratābhyāmmahāvratebhyaḥ
Loc.mahāvratemahāvratayoḥmahāvrateṣu
Voc.mahāvratamahāvrataumahāvratāḥ


f.sg.du.pl.
Nom.mahāvratāmahāvratemahāvratāḥ
Gen.mahāvratāyāḥmahāvratayoḥmahāvratānām
Dat.mahāvratāyaimahāvratābhyāmmahāvratābhyaḥ
Instr.mahāvratayāmahāvratābhyāmmahāvratābhiḥ
Acc.mahāvratāmmahāvratemahāvratāḥ
Abl.mahāvratāyāḥmahāvratābhyāmmahāvratābhyaḥ
Loc.mahāvratāyāmmahāvratayoḥmahāvratāsu
Voc.mahāvratemahāvratemahāvratāḥ


n.sg.du.pl.
Nom.mahāvratammahāvratemahāvratāni
Gen.mahāvratasyamahāvratayoḥmahāvratānām
Dat.mahāvratāyamahāvratābhyāmmahāvratebhyaḥ
Instr.mahāvratenamahāvratābhyāmmahāvrataiḥ
Acc.mahāvratammahāvratemahāvratāni
Abl.mahāvratātmahāvratābhyāmmahāvratebhyaḥ
Loc.mahāvratemahāvratayoḥmahāvrateṣu
Voc.mahāvratamahāvratemahāvratāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mahāvratammahāvratemahāvratāni
Gen.mahāvratasyamahāvratayoḥmahāvratānām
Dat.mahāvratāyamahāvratābhyāmmahāvratebhyaḥ
Instr.mahāvratenamahāvratābhyāmmahāvrataiḥ
Acc.mahāvratammahāvratemahāvratāni
Abl.mahāvratātmahāvratābhyāmmahāvratebhyaḥ
Loc.mahāvratemahāvratayoḥmahāvrateṣu
Voc.mahāvratamahāvratemahāvratāni



Monier-Williams Sanskrit-English Dictionary
---

  महाव्रत [ mahāvrata ] [ mahā́-vratá ] n. a great duty , fundamental duty (5 in number accord. to the Jaina system) Lit. HYog. Lit. Yogas.

   a great vow Lit. Sāh.

   a great religious observance Lit. R. Lit. Pur.

   N. of a Sāman or Stotra appointed to be sung on the last day but one of the Gavām-ayana (applied also to the day itself or its ceremonies or accord. to Comm. to the Śastra following the Stotra) Lit. AV. Lit. Br. Lit. TS.

   the religious usages of the Pāśupatas Lit. Prab. Sch. Lit. W.

   [ mahāvrata ] m. f. n. one who has undertaken solemn religious duties or vows , performing a great vow Lit. MBh. Lit. R.

   observing the rule of the Pāśupatas

   also used to explain [ máhi-vrata ] ( q.v.) Lit. Nir. Lit. Sāy.

   m. a Pāśupata Lit. Kathās.

   N. of a poet Lit. Cat.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,