Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

चक्षुष्मन्त्

चक्षुष्मन्त् /cakṣuṣmant/ имеющий глаза; смотрящий

Adj., m./n./f.

m.sg.du.pl.
Nom.cakṣuṣmāncakṣuṣmantaucakṣuṣmantaḥ
Gen.cakṣuṣmataḥcakṣuṣmatoḥcakṣuṣmatām
Dat.cakṣuṣmatecakṣuṣmadbhyāmcakṣuṣmadbhyaḥ
Instr.cakṣuṣmatācakṣuṣmadbhyāmcakṣuṣmadbhiḥ
Acc.cakṣuṣmantamcakṣuṣmantaucakṣuṣmataḥ
Abl.cakṣuṣmataḥcakṣuṣmadbhyāmcakṣuṣmadbhyaḥ
Loc.cakṣuṣmaticakṣuṣmatoḥcakṣuṣmatsu
Voc.cakṣuṣmancakṣuṣmantaucakṣuṣmantaḥ


f.sg.du.pl.
Nom.cakṣuṣmatācakṣuṣmatecakṣuṣmatāḥ
Gen.cakṣuṣmatāyāḥcakṣuṣmatayoḥcakṣuṣmatānām
Dat.cakṣuṣmatāyaicakṣuṣmatābhyāmcakṣuṣmatābhyaḥ
Instr.cakṣuṣmatayācakṣuṣmatābhyāmcakṣuṣmatābhiḥ
Acc.cakṣuṣmatāmcakṣuṣmatecakṣuṣmatāḥ
Abl.cakṣuṣmatāyāḥcakṣuṣmatābhyāmcakṣuṣmatābhyaḥ
Loc.cakṣuṣmatāyāmcakṣuṣmatayoḥcakṣuṣmatāsu
Voc.cakṣuṣmatecakṣuṣmatecakṣuṣmatāḥ


n.sg.du.pl.
Nom.cakṣuṣmatcakṣuṣmantī, cakṣuṣmatīcakṣuṣmanti
Gen.cakṣuṣmataḥcakṣuṣmatoḥcakṣuṣmatām
Dat.cakṣuṣmatecakṣuṣmadbhyāmcakṣuṣmadbhyaḥ
Instr.cakṣuṣmatācakṣuṣmadbhyāmcakṣuṣmadbhiḥ
Acc.cakṣuṣmatcakṣuṣmantī, cakṣuṣmatīcakṣuṣmanti
Abl.cakṣuṣmataḥcakṣuṣmadbhyāmcakṣuṣmadbhyaḥ
Loc.cakṣuṣmaticakṣuṣmatoḥcakṣuṣmatsu
Voc.cakṣuṣmatcakṣuṣmantī, cakṣuṣmatīcakṣuṣmanti





Monier-Williams Sanskrit-English Dictionary

  चक्षुष्मत् [ cakṣuṣmat ] [ cákṣuṣ-mat ] m. f. n. ( [ cákṣ ] ) endowed with the faculty of sight , furnished with eyes , seeing Lit. RV. x , 18 , 1 Lit. AV. xix , 49 , 8 Lit. TS. if. Lit. ŚBr. i Lit. MBh.

   representing the eye Lit. AitBr. ii , 32 , 2







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,