Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कलाज्ञ

कलाज्ञ /kalā-jña/
1. сведущий в искусстве
2. m.
1) художник
2) актёр

Adj., m./n./f.

m.sg.du.pl.
Nom.kalājñaḥkalājñaukalājñāḥ
Gen.kalājñasyakalājñayoḥkalājñānām
Dat.kalājñāyakalājñābhyāmkalājñebhyaḥ
Instr.kalājñenakalājñābhyāmkalājñaiḥ
Acc.kalājñamkalājñaukalājñān
Abl.kalājñātkalājñābhyāmkalājñebhyaḥ
Loc.kalājñekalājñayoḥkalājñeṣu
Voc.kalājñakalājñaukalājñāḥ


f.sg.du.pl.
Nom.kalājñākalājñekalājñāḥ
Gen.kalājñāyāḥkalājñayoḥkalājñānām
Dat.kalājñāyaikalājñābhyāmkalājñābhyaḥ
Instr.kalājñayākalājñābhyāmkalājñābhiḥ
Acc.kalājñāmkalājñekalājñāḥ
Abl.kalājñāyāḥkalājñābhyāmkalājñābhyaḥ
Loc.kalājñāyāmkalājñayoḥkalājñāsu
Voc.kalājñekalājñekalājñāḥ


n.sg.du.pl.
Nom.kalājñamkalājñekalājñāni
Gen.kalājñasyakalājñayoḥkalājñānām
Dat.kalājñāyakalājñābhyāmkalājñebhyaḥ
Instr.kalājñenakalājñābhyāmkalājñaiḥ
Acc.kalājñamkalājñekalājñāni
Abl.kalājñātkalājñābhyāmkalājñebhyaḥ
Loc.kalājñekalājñayoḥkalājñeṣu
Voc.kalājñakalājñekalājñāni




существительное, м.р.

sg.du.pl.
Nom.kalājñaḥkalājñaukalājñāḥ
Gen.kalājñasyakalājñayoḥkalājñānām
Dat.kalājñāyakalājñābhyāmkalājñebhyaḥ
Instr.kalājñenakalājñābhyāmkalājñaiḥ
Acc.kalājñamkalājñaukalājñān
Abl.kalājñātkalājñābhyāmkalājñebhyaḥ
Loc.kalājñekalājñayoḥkalājñeṣu
Voc.kalājñakalājñaukalājñāḥ



Monier-Williams Sanskrit-English Dictionary

  कलाज्ञ [ kalājña ] [ kalā́-jña ] m. f. n. skilled in arts Lit. Subh.

   [ kalājña m. an artist.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,