Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्वसन

श्वसन /śvasana/
1.
1) дующий
2) шипящий
3) фыркающий; храпящий
2. m.
1) ветер
2) nom. pr. бог ветра
3. n.
1) дыхание; вздыхание
2) шипение

Adj., m./n./f.

m.sg.du.pl.
Nom.śvasanaḥśvasanauśvasanāḥ
Gen.śvasanasyaśvasanayoḥśvasanānām
Dat.śvasanāyaśvasanābhyāmśvasanebhyaḥ
Instr.śvasanenaśvasanābhyāmśvasanaiḥ
Acc.śvasanamśvasanauśvasanān
Abl.śvasanātśvasanābhyāmśvasanebhyaḥ
Loc.śvasaneśvasanayoḥśvasaneṣu
Voc.śvasanaśvasanauśvasanāḥ


f.sg.du.pl.
Nom.śvasanāśvasaneśvasanāḥ
Gen.śvasanāyāḥśvasanayoḥśvasanānām
Dat.śvasanāyaiśvasanābhyāmśvasanābhyaḥ
Instr.śvasanayāśvasanābhyāmśvasanābhiḥ
Acc.śvasanāmśvasaneśvasanāḥ
Abl.śvasanāyāḥśvasanābhyāmśvasanābhyaḥ
Loc.śvasanāyāmśvasanayoḥśvasanāsu
Voc.śvasaneśvasaneśvasanāḥ


n.sg.du.pl.
Nom.śvasanamśvasaneśvasanāni
Gen.śvasanasyaśvasanayoḥśvasanānām
Dat.śvasanāyaśvasanābhyāmśvasanebhyaḥ
Instr.śvasanenaśvasanābhyāmśvasanaiḥ
Acc.śvasanamśvasaneśvasanāni
Abl.śvasanātśvasanābhyāmśvasanebhyaḥ
Loc.śvasaneśvasanayoḥśvasaneṣu
Voc.śvasanaśvasaneśvasanāni




существительное, м.р.

sg.du.pl.
Nom.śvasanaḥśvasanauśvasanāḥ
Gen.śvasanasyaśvasanayoḥśvasanānām
Dat.śvasanāyaśvasanābhyāmśvasanebhyaḥ
Instr.śvasanenaśvasanābhyāmśvasanaiḥ
Acc.śvasanamśvasanauśvasanān
Abl.śvasanātśvasanābhyāmśvasanebhyaḥ
Loc.śvasaneśvasanayoḥśvasaneṣu
Voc.śvasanaśvasanauśvasanāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.śvasanamśvasaneśvasanāni
Gen.śvasanasyaśvasanayoḥśvasanānām
Dat.śvasanāyaśvasanābhyāmśvasanebhyaḥ
Instr.śvasanenaśvasanābhyāmśvasanaiḥ
Acc.śvasanamśvasaneśvasanāni
Abl.śvasanātśvasanābhyāmśvasanebhyaḥ
Loc.śvasaneśvasanayoḥśvasaneṣu
Voc.śvasanaśvasaneśvasanāni



Monier-Williams Sanskrit-English Dictionary
---

 श्वसन [ śvasana ] [ śvasaná ] m. f. n. blowing , hissing , panting , breathing Lit. RV. Lit. ŚāṅkhBr. Lit. VarBṛS.

  breathing heavily Lit. Suśr.

  [ śvasana ] m. air , wind (also of the body) or the god of wind Lit. MBh. Lit. R. Lit. Suśr.

  N. of a Vasu (son of Śvāsā) Lit. MBh. i , 2583

  ( [ śvás ] ) N. of a serpent-demon Lit. Suparṇ.

  Vanguieria Spinosa Lit. Car.

  n. breathing , respiration , breath Lit. Kāv. Lit. Pur. Lit. Suśr.

  heavy breathing Lit. Suśr.

  clearing the throat Lit. ib.

  hissing (of a serpent) Lit. Śiś.

  sighing , a sigh Lit. Ratnâv.

  feeling or an object of feeling Lit. BhP. (Sch.)


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,