Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सिद्धार्थ

सिद्धार्थ /siddhārtha/ (/siddha + artha/)
1. bah. осуществивший свой желания; достигший цели
2. m.
1) горчичное семя
2) nom. pr. эпитет Будды; см. बुद्ध 2 4)

Adj., m./n./f.

m.sg.du.pl.
Nom.siddhārthaḥsiddhārthausiddhārthāḥ
Gen.siddhārthasyasiddhārthayoḥsiddhārthānām
Dat.siddhārthāyasiddhārthābhyāmsiddhārthebhyaḥ
Instr.siddhārthenasiddhārthābhyāmsiddhārthaiḥ
Acc.siddhārthamsiddhārthausiddhārthān
Abl.siddhārthātsiddhārthābhyāmsiddhārthebhyaḥ
Loc.siddhārthesiddhārthayoḥsiddhārtheṣu
Voc.siddhārthasiddhārthausiddhārthāḥ


f.sg.du.pl.
Nom.siddhārthāsiddhārthesiddhārthāḥ
Gen.siddhārthāyāḥsiddhārthayoḥsiddhārthānām
Dat.siddhārthāyaisiddhārthābhyāmsiddhārthābhyaḥ
Instr.siddhārthayāsiddhārthābhyāmsiddhārthābhiḥ
Acc.siddhārthāmsiddhārthesiddhārthāḥ
Abl.siddhārthāyāḥsiddhārthābhyāmsiddhārthābhyaḥ
Loc.siddhārthāyāmsiddhārthayoḥsiddhārthāsu
Voc.siddhārthesiddhārthesiddhārthāḥ


n.sg.du.pl.
Nom.siddhārthamsiddhārthesiddhārthāni
Gen.siddhārthasyasiddhārthayoḥsiddhārthānām
Dat.siddhārthāyasiddhārthābhyāmsiddhārthebhyaḥ
Instr.siddhārthenasiddhārthābhyāmsiddhārthaiḥ
Acc.siddhārthamsiddhārthesiddhārthāni
Abl.siddhārthātsiddhārthābhyāmsiddhārthebhyaḥ
Loc.siddhārthesiddhārthayoḥsiddhārtheṣu
Voc.siddhārthasiddhārthesiddhārthāni




существительное, м.р.

sg.du.pl.
Nom.siddhārthaḥsiddhārthausiddhārthāḥ
Gen.siddhārthasyasiddhārthayoḥsiddhārthānām
Dat.siddhārthāyasiddhārthābhyāmsiddhārthebhyaḥ
Instr.siddhārthenasiddhārthābhyāmsiddhārthaiḥ
Acc.siddhārthamsiddhārthausiddhārthān
Abl.siddhārthātsiddhārthābhyāmsiddhārthebhyaḥ
Loc.siddhārthesiddhārthayoḥsiddhārtheṣu
Voc.siddhārthasiddhārthausiddhārthāḥ



Monier-Williams Sanskrit-English Dictionary
---

  सिद्धार्थ [ siddhārtha ] [ siddhārtha ] m. f. n. one who has accomplished an aim or object , successful , prosperous Lit. MBh. Lit. Kāv.

   leading to the goal , efficient , efficacious Lit. Hariv. Lit. R.

   one whose aim or intention is known Lit. L.

   [ siddhārtha ] m. " he who has fulfilled the object (of his coming) " , N. of the great Buddha (Gautama or Śākya-muni , founder of Buddhism) Lit. MWB. 43

   of a Māra-putra Lit. Lalit.

   of a Dānava Lit. Kathās.

   of one of Skanda's attendants Lit. MBh.

   of a king Lit. ib.

   of a councillor of Daśa-ratha Lit. R.

   of the father of Mahā-vīra (the 24th Arhat of the present Avasarpiṇī) Lit. Kathās.

   of a poet Lit. Subh.

   [ siddhārthā ] f. N. of the mother of the 4th Arhat of the present Avasarpiṇī Lit. L.

   [ siddhārtha ] m. white mustard Lit. Suśr. Lit. VarBṛS.

   the Indian fig-tree Lit. L.

   the 53rd year in Jupiter's cycle of 60 years Lit. VarBṛS.

   n. ( scil. [ vāstu ] ) a building with two halls (one to the west , and one to the south) Lit. VarBṛS.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,