Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुजनत्व

सुजनत्व /su-janatva/ n. см. सुजनता

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sujanatvamsujanatvesujanatvāni
Gen.sujanatvasyasujanatvayoḥsujanatvānām
Dat.sujanatvāyasujanatvābhyāmsujanatvebhyaḥ
Instr.sujanatvenasujanatvābhyāmsujanatvaiḥ
Acc.sujanatvamsujanatvesujanatvāni
Abl.sujanatvātsujanatvābhyāmsujanatvebhyaḥ
Loc.sujanatvesujanatvayoḥsujanatveṣu
Voc.sujanatvasujanatvesujanatvāni



Monier-Williams Sanskrit-English Dictionary

---

   सुजनत्व [ sujanatva ] [ su-jana--tva ] n. goodness , kindness Lit. Śak. (v.l.)

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,