Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रणयवन्त्

प्रणयवन्त् /praṇayavant/
1) доверчивый
2) привязанный к кому-л. (Loc, —о)
3) предающийся чему-л. (—о)

Adj., m./n./f.

m.sg.du.pl.
Nom.praṇayavānpraṇayavantaupraṇayavantaḥ
Gen.praṇayavataḥpraṇayavatoḥpraṇayavatām
Dat.praṇayavatepraṇayavadbhyāmpraṇayavadbhyaḥ
Instr.praṇayavatāpraṇayavadbhyāmpraṇayavadbhiḥ
Acc.praṇayavantampraṇayavantaupraṇayavataḥ
Abl.praṇayavataḥpraṇayavadbhyāmpraṇayavadbhyaḥ
Loc.praṇayavatipraṇayavatoḥpraṇayavatsu
Voc.praṇayavanpraṇayavantaupraṇayavantaḥ


f.sg.du.pl.
Nom.praṇayavatāpraṇayavatepraṇayavatāḥ
Gen.praṇayavatāyāḥpraṇayavatayoḥpraṇayavatānām
Dat.praṇayavatāyaipraṇayavatābhyāmpraṇayavatābhyaḥ
Instr.praṇayavatayāpraṇayavatābhyāmpraṇayavatābhiḥ
Acc.praṇayavatāmpraṇayavatepraṇayavatāḥ
Abl.praṇayavatāyāḥpraṇayavatābhyāmpraṇayavatābhyaḥ
Loc.praṇayavatāyāmpraṇayavatayoḥpraṇayavatāsu
Voc.praṇayavatepraṇayavatepraṇayavatāḥ


n.sg.du.pl.
Nom.praṇayavatpraṇayavantī, praṇayavatīpraṇayavanti
Gen.praṇayavataḥpraṇayavatoḥpraṇayavatām
Dat.praṇayavatepraṇayavadbhyāmpraṇayavadbhyaḥ
Instr.praṇayavatāpraṇayavadbhyāmpraṇayavadbhiḥ
Acc.praṇayavatpraṇayavantī, praṇayavatīpraṇayavanti
Abl.praṇayavataḥpraṇayavadbhyāmpraṇayavadbhyaḥ
Loc.praṇayavatipraṇayavatoḥpraṇayavatsu
Voc.praṇayavatpraṇayavantī, praṇayavatīpraṇayavanti





Monier-Williams Sanskrit-English Dictionary

  प्रणयवत् [ praṇayavat ] [ pra-ṇaya--vat m. f. n. possessing candour , unceremonious , frank , open , confident Lit. Kālid.

   attached or devoted to , loving (loc. or comp.) Lit. ib.

   desirous of. longing for (loc.) Lit. Śiś.

   (ifc.) familiar with , used to Lit. Bālar.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,