Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्वस्तन

श्वस्तन /śvastana/
1. завтрашний
2. f. завтрашний день, завтра

Adj., m./n./f.

m.sg.du.pl.
Nom.śvastanaḥśvastanauśvastanāḥ
Gen.śvastanasyaśvastanayoḥśvastanānām
Dat.śvastanāyaśvastanābhyāmśvastanebhyaḥ
Instr.śvastanenaśvastanābhyāmśvastanaiḥ
Acc.śvastanamśvastanauśvastanān
Abl.śvastanātśvastanābhyāmśvastanebhyaḥ
Loc.śvastaneśvastanayoḥśvastaneṣu
Voc.śvastanaśvastanauśvastanāḥ


f.sg.du.pl.
Nom.śvastanīśvastanyauśvastanyaḥ
Gen.śvastanyāḥśvastanyoḥśvastanīnām
Dat.śvastanyaiśvastanībhyāmśvastanībhyaḥ
Instr.śvastanyāśvastanībhyāmśvastanībhiḥ
Acc.śvastanīmśvastanyauśvastanīḥ
Abl.śvastanyāḥśvastanībhyāmśvastanībhyaḥ
Loc.śvastanyāmśvastanyoḥśvastanīṣu
Voc.śvastaniśvastanyauśvastanyaḥ


n.sg.du.pl.
Nom.śvastanamśvastaneśvastanāni
Gen.śvastanasyaśvastanayoḥśvastanānām
Dat.śvastanāyaśvastanābhyāmśvastanebhyaḥ
Instr.śvastanenaśvastanābhyāmśvastanaiḥ
Acc.śvastanamśvastaneśvastanāni
Abl.śvastanātśvastanābhyāmśvastanebhyaḥ
Loc.śvastaneśvastanayoḥśvastaneṣu
Voc.śvastanaśvastaneśvastanāni




sg.du.pl.
Nom.śvastanīśvastanyauśvastanyaḥ
Gen.śvastanyāḥśvastanyoḥśvastanīnām
Dat.śvastanyaiśvastanībhyāmśvastanībhyaḥ
Instr.śvastanyāśvastanībhyāmśvastanībhiḥ
Acc.śvastanīmśvastanyauśvastanīḥ
Abl.śvastanyāḥśvastanībhyāmśvastanībhyaḥ
Loc.śvastanyāmśvastanyoḥśvastanīṣu
Voc.śvastaniśvastanyauśvastanyaḥ



Monier-Williams Sanskrit-English Dictionary
---

 श्वस्तन [ śvastana ] [ śvástana ] m. f. n. relating or belonging to the morrow ( [ °ne 'hani ] , " on the morrow " ) Lit. Kāv. Lit. Pur. ( ( cf. Lat. (crastinus) ) )

  [ śvastanī ] f. the next day , the morrow Lit. MaitrS.

  (in gram.) the terminations of the first future Lit. Pāṇ. 3-3 , 15 Vārtt. 1

  [ śvastana ] n. to-morrow , next day , the future Lit. Mn. Lit. MBh. ( cf. [ a-śv ] ) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,