Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रतापन

प्रतापन /pratāpana/
1.
1) горящий
2) подогреваемый
3) страдающий
2. n.
1) подогревание, нагревание
2) раскаливание

Adj., m./n./f.

m.sg.du.pl.
Nom.pratāpanaḥpratāpanaupratāpanāḥ
Gen.pratāpanasyapratāpanayoḥpratāpanānām
Dat.pratāpanāyapratāpanābhyāmpratāpanebhyaḥ
Instr.pratāpanenapratāpanābhyāmpratāpanaiḥ
Acc.pratāpanampratāpanaupratāpanān
Abl.pratāpanātpratāpanābhyāmpratāpanebhyaḥ
Loc.pratāpanepratāpanayoḥpratāpaneṣu
Voc.pratāpanapratāpanaupratāpanāḥ


f.sg.du.pl.
Nom.pratāpanāpratāpanepratāpanāḥ
Gen.pratāpanāyāḥpratāpanayoḥpratāpanānām
Dat.pratāpanāyaipratāpanābhyāmpratāpanābhyaḥ
Instr.pratāpanayāpratāpanābhyāmpratāpanābhiḥ
Acc.pratāpanāmpratāpanepratāpanāḥ
Abl.pratāpanāyāḥpratāpanābhyāmpratāpanābhyaḥ
Loc.pratāpanāyāmpratāpanayoḥpratāpanāsu
Voc.pratāpanepratāpanepratāpanāḥ


n.sg.du.pl.
Nom.pratāpanampratāpanepratāpanāni
Gen.pratāpanasyapratāpanayoḥpratāpanānām
Dat.pratāpanāyapratāpanābhyāmpratāpanebhyaḥ
Instr.pratāpanenapratāpanābhyāmpratāpanaiḥ
Acc.pratāpanampratāpanepratāpanāni
Abl.pratāpanātpratāpanābhyāmpratāpanebhyaḥ
Loc.pratāpanepratāpanayoḥpratāpaneṣu
Voc.pratāpanapratāpanepratāpanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pratāpanampratāpanepratāpanāni
Gen.pratāpanasyapratāpanayoḥpratāpanānām
Dat.pratāpanāyapratāpanābhyāmpratāpanebhyaḥ
Instr.pratāpanenapratāpanābhyāmpratāpanaiḥ
Acc.pratāpanampratāpanepratāpanāni
Abl.pratāpanātpratāpanābhyāmpratāpanebhyaḥ
Loc.pratāpanepratāpanayoḥpratāpaneṣu
Voc.pratāpanapratāpanepratāpanāni



Monier-Williams Sanskrit-English Dictionary
---

  प्रतापन [ pratāpana ] [ pra-tāpana ] m. f. n. making hot , paining , tormenting Lit. MBh. Lit. R. Lit. Suśr.

   [ pratāpana ] m. N. of Śiva Lit. Śivag.

   a partic. hell Lit. BhP.

   n. warming , heating , turning , paining , distressing Lit. MBh. Lit. Suśr.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,