Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अयन

अयन /ayana/
1. идущий, приходящий
2. n.
1) ход; бег
2) путь

Adj., m./n./f.

m.sg.du.pl.
Nom.ayanaḥayanauayanāḥ
Gen.ayanasyaayanayoḥayanānām
Dat.ayanāyaayanābhyāmayanebhyaḥ
Instr.ayanenaayanābhyāmayanaiḥ
Acc.ayanamayanauayanān
Abl.ayanātayanābhyāmayanebhyaḥ
Loc.ayaneayanayoḥayaneṣu
Voc.ayanaayanauayanāḥ


f.sg.du.pl.
Nom.ayanāayaneayanāḥ
Gen.ayanāyāḥayanayoḥayanānām
Dat.ayanāyaiayanābhyāmayanābhyaḥ
Instr.ayanayāayanābhyāmayanābhiḥ
Acc.ayanāmayaneayanāḥ
Abl.ayanāyāḥayanābhyāmayanābhyaḥ
Loc.ayanāyāmayanayoḥayanāsu
Voc.ayaneayaneayanāḥ


n.sg.du.pl.
Nom.ayanamayaneayanāni
Gen.ayanasyaayanayoḥayanānām
Dat.ayanāyaayanābhyāmayanebhyaḥ
Instr.ayanenaayanābhyāmayanaiḥ
Acc.ayanamayaneayanāni
Abl.ayanātayanābhyāmayanebhyaḥ
Loc.ayaneayanayoḥayaneṣu
Voc.ayanaayaneayanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.ayanamayaneayanāni
Gen.ayanasyaayanayoḥayanānām
Dat.ayanāyaayanābhyāmayanebhyaḥ
Instr.ayanenaayanābhyāmayanaiḥ
Acc.ayanamayaneayanāni
Abl.ayanātayanābhyāmayanebhyaḥ
Loc.ayaneayanayoḥayaneṣu
Voc.ayanaayaneayanāni



Monier-Williams Sanskrit-English Dictionary

 अयन [ ayana ] [ áyana m. f. n. going Lit. VS. xxii , 7 Lit. Nir.

  [ ayana n. walking a road a path Lit. RV. iii , 33 , 7 ( often ifc. cf. [ naimiṣāyana ] , [ puruṣāyana ] , [ prasamāyana ] , [ samudrāyaṇa ] , [ svedāyana ] ) , (in astron.) advancing , precession Lit. Sūryas.

  ( with gen ( e.g. [ ángirasām ] , [ ādityā́nam ] , [ gavām ] , ) or ifc.) " course , circulation " , N. of various periodical sacrificial rites Lit. AV. Lit. ŚBr. the sun's road north and south of the equator , the half year Lit. Mn., the equinoctial and solstitial points Lit. VarBṛS.

  way , progress , manner Lit. ŚBr.

  place of refuge Lit. Mn. i , 10

  a treatise ( [ śāstra ] cf. [ jyotiṣām-ayana ] ) Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,