Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विद्युत्

विद्युत् /vidyut/
1. сияющий
2. f.
1) молния
2) оружие

Adj., m./n./f.

m.sg.du.pl.
Nom.vidyutvidyutauvidyutaḥ
Gen.vidyutaḥvidyutoḥvidyutām
Dat.vidyutevidyudbhyāmvidyudbhyaḥ
Instr.vidyutāvidyudbhyāmvidyudbhiḥ
Acc.vidyutamvidyutauvidyutaḥ
Abl.vidyutaḥvidyudbhyāmvidyudbhyaḥ
Loc.vidyutividyutoḥvidyutsu
Voc.vidyutvidyutauvidyutaḥ


f.sg.du.pl.
Nom.vidyutāvidyutevidyutāḥ
Gen.vidyutāyāḥvidyutayoḥvidyutānām
Dat.vidyutāyaividyutābhyāmvidyutābhyaḥ
Instr.vidyutayāvidyutābhyāmvidyutābhiḥ
Acc.vidyutāmvidyutevidyutāḥ
Abl.vidyutāyāḥvidyutābhyāmvidyutābhyaḥ
Loc.vidyutāyāmvidyutayoḥvidyutāsu
Voc.vidyutevidyutevidyutāḥ


n.sg.du.pl.
Nom.vidyutvidyutīvidyunti
Gen.vidyutaḥvidyutoḥvidyutām
Dat.vidyutevidyudbhyāmvidyudbhyaḥ
Instr.vidyutāvidyudbhyāmvidyudbhiḥ
Acc.vidyutvidyutīvidyunti
Abl.vidyutaḥvidyudbhyāmvidyudbhyaḥ
Loc.vidyutividyutoḥvidyutsu
Voc.vidyutvidyutīvidyunti





Monier-Williams Sanskrit-English Dictionary
---

 विद्युत् [ vidyut ] [ vidyút ]2 m. f. n. flashing , shining , glittering Lit. RV. Lit. VS. Lit. ĀśvGṛ.

  [ vidyut ] m. a partic. Samādhi Lit. Kāraṇḍ.

  N. of an Asura Lit. Cat.

  of a Rākshasa Lit. VP.

  f. lightning ( rarely n.) , a flashing thunderbolt (as the weapon of the Maruts) Lit. RV.

  f. the dawn Lit. L.

  pl. N. of the four daughters of Prajā-pati Bahuputra Lit. Hariv.

  a species of the Ati-jagatī metre Lit. Col.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,