Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सभिक

सभिक /sabhika/ m. владелец игорного дома

существительное, м.р.

sg.du.pl.
Nom.sabhikaḥsabhikausabhikāḥ
Gen.sabhikasyasabhikayoḥsabhikānām
Dat.sabhikāyasabhikābhyāmsabhikebhyaḥ
Instr.sabhikenasabhikābhyāmsabhikaiḥ
Acc.sabhikamsabhikausabhikān
Abl.sabhikātsabhikābhyāmsabhikebhyaḥ
Loc.sabhikesabhikayoḥsabhikeṣu
Voc.sabhikasabhikausabhikāḥ



Monier-Williams Sanskrit-English Dictionary
---

 सभिक [ sabhika ] [ sabhika ] m. the keeper of a gambling-house Lit. Yājñ. Lit. Mṛicch.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,