Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यशोघ्न

यशोघ्न /yaśo-ghna/ губящий славу, обесславливающий

Adj., m./n./f.

m.sg.du.pl.
Nom.yaśoghnaḥyaśoghnauyaśoghnāḥ
Gen.yaśoghnasyayaśoghnayoḥyaśoghnānām
Dat.yaśoghnāyayaśoghnābhyāmyaśoghnebhyaḥ
Instr.yaśoghnenayaśoghnābhyāmyaśoghnaiḥ
Acc.yaśoghnamyaśoghnauyaśoghnān
Abl.yaśoghnātyaśoghnābhyāmyaśoghnebhyaḥ
Loc.yaśoghneyaśoghnayoḥyaśoghneṣu
Voc.yaśoghnayaśoghnauyaśoghnāḥ


f.sg.du.pl.
Nom.yaśoghnāyaśoghneyaśoghnāḥ
Gen.yaśoghnāyāḥyaśoghnayoḥyaśoghnānām
Dat.yaśoghnāyaiyaśoghnābhyāmyaśoghnābhyaḥ
Instr.yaśoghnayāyaśoghnābhyāmyaśoghnābhiḥ
Acc.yaśoghnāmyaśoghneyaśoghnāḥ
Abl.yaśoghnāyāḥyaśoghnābhyāmyaśoghnābhyaḥ
Loc.yaśoghnāyāmyaśoghnayoḥyaśoghnāsu
Voc.yaśoghneyaśoghneyaśoghnāḥ


n.sg.du.pl.
Nom.yaśoghnamyaśoghneyaśoghnāni
Gen.yaśoghnasyayaśoghnayoḥyaśoghnānām
Dat.yaśoghnāyayaśoghnābhyāmyaśoghnebhyaḥ
Instr.yaśoghnenayaśoghnābhyāmyaśoghnaiḥ
Acc.yaśoghnamyaśoghneyaśoghnāni
Abl.yaśoghnātyaśoghnābhyāmyaśoghnebhyaḥ
Loc.yaśoghneyaśoghnayoḥyaśoghneṣu
Voc.yaśoghnayaśoghneyaśoghnāni





Monier-Williams Sanskrit-English Dictionary

---

  यशोघ्न [ yaśoghna ] [ yaśo-ghna ] m. f. n. destroying fame or reputation Lit. Mn. Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,