Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ज्यैष्ठ

ज्यैष्ठ /jyaiṣṭha/ m. назв. лунного месяца, соотв. маю—июню

существительное, м.р.

sg.du.pl.
Nom.jyaiṣṭhaḥjyaiṣṭhaujyaiṣṭhāḥ
Gen.jyaiṣṭhasyajyaiṣṭhayoḥjyaiṣṭhānām
Dat.jyaiṣṭhāyajyaiṣṭhābhyāmjyaiṣṭhebhyaḥ
Instr.jyaiṣṭhenajyaiṣṭhābhyāmjyaiṣṭhaiḥ
Acc.jyaiṣṭhamjyaiṣṭhaujyaiṣṭhān
Abl.jyaiṣṭhātjyaiṣṭhābhyāmjyaiṣṭhebhyaḥ
Loc.jyaiṣṭhejyaiṣṭhayoḥjyaiṣṭheṣu
Voc.jyaiṣṭhajyaiṣṭhaujyaiṣṭhāḥ



Monier-Williams Sanskrit-English Dictionary
---

 ज्यैष्ठ [ jyaiṣṭha ] [ jyaiṣṭha ] m. N. of a month (May-June , the full moon standing in the constellation Jyeshṭhā) Lit. Lāṭy. x , 5 , 18 Lit. Mn. viii , 245 Lit. Hariv. 7828 Lit. KātyŚr. Sch.

  [ jyaiṣṭhī ] f. the full moon in month Jyaishṭha Lit. VarBṛS. xxiii , 1 ( cf. [ mahā-jyaiṣṭhī ] )

  see [ jyeṣṭhī ] .

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,