Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पुण्यवन्त्

पुण्यवन्त् /puṇyavant/
1) добродетельный
2) честный
3) счастливый

Adj., m./n./f.

m.sg.du.pl.
Nom.puṇyavānpuṇyavantaupuṇyavantaḥ
Gen.puṇyavataḥpuṇyavatoḥpuṇyavatām
Dat.puṇyavatepuṇyavadbhyāmpuṇyavadbhyaḥ
Instr.puṇyavatāpuṇyavadbhyāmpuṇyavadbhiḥ
Acc.puṇyavantampuṇyavantaupuṇyavataḥ
Abl.puṇyavataḥpuṇyavadbhyāmpuṇyavadbhyaḥ
Loc.puṇyavatipuṇyavatoḥpuṇyavatsu
Voc.puṇyavanpuṇyavantaupuṇyavantaḥ


f.sg.du.pl.
Nom.puṇyavatāpuṇyavatepuṇyavatāḥ
Gen.puṇyavatāyāḥpuṇyavatayoḥpuṇyavatānām
Dat.puṇyavatāyaipuṇyavatābhyāmpuṇyavatābhyaḥ
Instr.puṇyavatayāpuṇyavatābhyāmpuṇyavatābhiḥ
Acc.puṇyavatāmpuṇyavatepuṇyavatāḥ
Abl.puṇyavatāyāḥpuṇyavatābhyāmpuṇyavatābhyaḥ
Loc.puṇyavatāyāmpuṇyavatayoḥpuṇyavatāsu
Voc.puṇyavatepuṇyavatepuṇyavatāḥ


n.sg.du.pl.
Nom.puṇyavatpuṇyavantī, puṇyavatīpuṇyavanti
Gen.puṇyavataḥpuṇyavatoḥpuṇyavatām
Dat.puṇyavatepuṇyavadbhyāmpuṇyavadbhyaḥ
Instr.puṇyavatāpuṇyavadbhyāmpuṇyavadbhiḥ
Acc.puṇyavatpuṇyavantī, puṇyavatīpuṇyavanti
Abl.puṇyavataḥpuṇyavadbhyāmpuṇyavadbhyaḥ
Loc.puṇyavatipuṇyavatoḥpuṇyavatsu
Voc.puṇyavatpuṇyavantī, puṇyavatīpuṇyavanti





Monier-Williams Sanskrit-English Dictionary

  पुण्यवत् [ puṇyavat ] [ púṇya-vat ] m. f. n. righteous , virtuous , honest Lit. MBh.

   auspicious , happy Lit. Kathās. Lit. Hit.

   [ puṇyavatī f. N. of a country Lit. Avadānaś.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,