Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वामशील

वामशील /vāma-śīla/ bah. плохого характера, дурного нрава

Adj., m./n./f.

m.sg.du.pl.
Nom.vāmaśīlaḥvāmaśīlauvāmaśīlāḥ
Gen.vāmaśīlasyavāmaśīlayoḥvāmaśīlānām
Dat.vāmaśīlāyavāmaśīlābhyāmvāmaśīlebhyaḥ
Instr.vāmaśīlenavāmaśīlābhyāmvāmaśīlaiḥ
Acc.vāmaśīlamvāmaśīlauvāmaśīlān
Abl.vāmaśīlātvāmaśīlābhyāmvāmaśīlebhyaḥ
Loc.vāmaśīlevāmaśīlayoḥvāmaśīleṣu
Voc.vāmaśīlavāmaśīlauvāmaśīlāḥ


f.sg.du.pl.
Nom.vāmaśīlāvāmaśīlevāmaśīlāḥ
Gen.vāmaśīlāyāḥvāmaśīlayoḥvāmaśīlānām
Dat.vāmaśīlāyaivāmaśīlābhyāmvāmaśīlābhyaḥ
Instr.vāmaśīlayāvāmaśīlābhyāmvāmaśīlābhiḥ
Acc.vāmaśīlāmvāmaśīlevāmaśīlāḥ
Abl.vāmaśīlāyāḥvāmaśīlābhyāmvāmaśīlābhyaḥ
Loc.vāmaśīlāyāmvāmaśīlayoḥvāmaśīlāsu
Voc.vāmaśīlevāmaśīlevāmaśīlāḥ


n.sg.du.pl.
Nom.vāmaśīlamvāmaśīlevāmaśīlāni
Gen.vāmaśīlasyavāmaśīlayoḥvāmaśīlānām
Dat.vāmaśīlāyavāmaśīlābhyāmvāmaśīlebhyaḥ
Instr.vāmaśīlenavāmaśīlābhyāmvāmaśīlaiḥ
Acc.vāmaśīlamvāmaśīlevāmaśīlāni
Abl.vāmaśīlātvāmaśīlābhyāmvāmaśīlebhyaḥ
Loc.vāmaśīlevāmaśīlayoḥvāmaśīleṣu
Voc.vāmaśīlavāmaśīlevāmaśīlāni





Monier-Williams Sanskrit-English Dictionary

---

  वामशील [ vāmaśīla ] [ vā́ma-śīla ] m. f. n. of bad character or disposition Lit. Kir.

   refractory or timid (in love) , coy Lit. Mālatīm.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,