Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अध्वर

अध्वर /adhvara/
1. надёжный, верный
2. m.
1) религиозный обряд
2) жертвоприношение

Adj., m./n./f.

m.sg.du.pl.
Nom.adhvaraḥadhvarauadhvarāḥ
Gen.adhvarasyaadhvarayoḥadhvarāṇām
Dat.adhvarāyaadhvarābhyāmadhvarebhyaḥ
Instr.adhvareṇaadhvarābhyāmadhvaraiḥ
Acc.adhvaramadhvarauadhvarān
Abl.adhvarātadhvarābhyāmadhvarebhyaḥ
Loc.adhvareadhvarayoḥadhvareṣu
Voc.adhvaraadhvarauadhvarāḥ


f.sg.du.pl.
Nom.adhvarāadhvareadhvarāḥ
Gen.adhvarāyāḥadhvarayoḥadhvarāṇām
Dat.adhvarāyaiadhvarābhyāmadhvarābhyaḥ
Instr.adhvarayāadhvarābhyāmadhvarābhiḥ
Acc.adhvarāmadhvareadhvarāḥ
Abl.adhvarāyāḥadhvarābhyāmadhvarābhyaḥ
Loc.adhvarāyāmadhvarayoḥadhvarāsu
Voc.adhvareadhvareadhvarāḥ


n.sg.du.pl.
Nom.adhvaramadhvareadhvarāṇi
Gen.adhvarasyaadhvarayoḥadhvarāṇām
Dat.adhvarāyaadhvarābhyāmadhvarebhyaḥ
Instr.adhvareṇaadhvarābhyāmadhvaraiḥ
Acc.adhvaramadhvareadhvarāṇi
Abl.adhvarātadhvarābhyāmadhvarebhyaḥ
Loc.adhvareadhvarayoḥadhvareṣu
Voc.adhvaraadhvareadhvarāṇi




существительное, м.р.

sg.du.pl.
Nom.adhvaraḥadhvarauadhvarāḥ
Gen.adhvarasyaadhvarayoḥadhvarāṇām
Dat.adhvarāyaadhvarābhyāmadhvarebhyaḥ
Instr.adhvareṇaadhvarābhyāmadhvaraiḥ
Acc.adhvaramadhvarauadhvarān
Abl.adhvarātadhvarābhyāmadhvarebhyaḥ
Loc.adhvareadhvarayoḥadhvareṣu
Voc.adhvaraadhvarauadhvarāḥ



Monier-Williams Sanskrit-English Dictionary

अध्वर [ adhvara ] [ a-dhvará m. f. n. (√ [ dhvṛ ] ) , not injuring Lit. AV. Lit. TS.

[ adhvara m. a sacrifice (especially the Soma sacrifice)

N. of a Vasu

of the chief of a family

n. sky or air Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,