Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हैमन

हैमन /haimana/
1. зимний
2. m. назв. зимнего месяца
3. m., n. зима

Adj., m./n./f.

m.sg.du.pl.
Nom.haimanaḥhaimanauhaimanāḥ
Gen.haimanasyahaimanayoḥhaimanānām
Dat.haimanāyahaimanābhyāmhaimanebhyaḥ
Instr.haimanenahaimanābhyāmhaimanaiḥ
Acc.haimanamhaimanauhaimanān
Abl.haimanāthaimanābhyāmhaimanebhyaḥ
Loc.haimanehaimanayoḥhaimaneṣu
Voc.haimanahaimanauhaimanāḥ


f.sg.du.pl.
Nom.haimanīhaimanyauhaimanyaḥ
Gen.haimanyāḥhaimanyoḥhaimanīnām
Dat.haimanyaihaimanībhyāmhaimanībhyaḥ
Instr.haimanyāhaimanībhyāmhaimanībhiḥ
Acc.haimanīmhaimanyauhaimanīḥ
Abl.haimanyāḥhaimanībhyāmhaimanībhyaḥ
Loc.haimanyāmhaimanyoḥhaimanīṣu
Voc.haimanihaimanyauhaimanyaḥ


n.sg.du.pl.
Nom.haimanamhaimanehaimanāni
Gen.haimanasyahaimanayoḥhaimanānām
Dat.haimanāyahaimanābhyāmhaimanebhyaḥ
Instr.haimanenahaimanābhyāmhaimanaiḥ
Acc.haimanamhaimanehaimanāni
Abl.haimanāthaimanābhyāmhaimanebhyaḥ
Loc.haimanehaimanayoḥhaimaneṣu
Voc.haimanahaimanehaimanāni




существительное, м.р.

sg.du.pl.
Nom.haimanaḥhaimanauhaimanāḥ
Gen.haimanasyahaimanayoḥhaimanānām
Dat.haimanāyahaimanābhyāmhaimanebhyaḥ
Instr.haimanenahaimanābhyāmhaimanaiḥ
Acc.haimanamhaimanauhaimanān
Abl.haimanāthaimanābhyāmhaimanebhyaḥ
Loc.haimanehaimanayoḥhaimaneṣu
Voc.haimanahaimanauhaimanāḥ



Monier-Williams Sanskrit-English Dictionary
---

 हैमन [ haimana ] [ haimaná ]1 m. f. n. relating or belonging or suitable to winter , winterly , wintry , cold Lit. AV.

  [ haimana ] m. the month Mārgaśīrsha (November-December) Lit. L.

  a kind of rice which grows in winter (= [ ṣaṣṭika ] ) Lit. L.

  m. n. winter , cold Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,