Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मार्गण

मार्गण I /mārgaṇa/
1.
1) просящий
2) требующий
2. m.
1) проситель
2) нищий
3. n.
1) отыскивание, поиски
2) юр. расследование

Adj., m./n./f.

m.sg.du.pl.
Nom.mārgaṇaḥmārgaṇaumārgaṇāḥ
Gen.mārgaṇasyamārgaṇayoḥmārgaṇānām
Dat.mārgaṇāyamārgaṇābhyāmmārgaṇebhyaḥ
Instr.mārgaṇenamārgaṇābhyāmmārgaṇaiḥ
Acc.mārgaṇammārgaṇaumārgaṇān
Abl.mārgaṇātmārgaṇābhyāmmārgaṇebhyaḥ
Loc.mārgaṇemārgaṇayoḥmārgaṇeṣu
Voc.mārgaṇamārgaṇaumārgaṇāḥ


f.sg.du.pl.
Nom.mārgaṇāmārgaṇemārgaṇāḥ
Gen.mārgaṇāyāḥmārgaṇayoḥmārgaṇānām
Dat.mārgaṇāyaimārgaṇābhyāmmārgaṇābhyaḥ
Instr.mārgaṇayāmārgaṇābhyāmmārgaṇābhiḥ
Acc.mārgaṇāmmārgaṇemārgaṇāḥ
Abl.mārgaṇāyāḥmārgaṇābhyāmmārgaṇābhyaḥ
Loc.mārgaṇāyāmmārgaṇayoḥmārgaṇāsu
Voc.mārgaṇemārgaṇemārgaṇāḥ


n.sg.du.pl.
Nom.mārgaṇammārgaṇemārgaṇāni
Gen.mārgaṇasyamārgaṇayoḥmārgaṇānām
Dat.mārgaṇāyamārgaṇābhyāmmārgaṇebhyaḥ
Instr.mārgaṇenamārgaṇābhyāmmārgaṇaiḥ
Acc.mārgaṇammārgaṇemārgaṇāni
Abl.mārgaṇātmārgaṇābhyāmmārgaṇebhyaḥ
Loc.mārgaṇemārgaṇayoḥmārgaṇeṣu
Voc.mārgaṇamārgaṇemārgaṇāni




существительное, м.р.

sg.du.pl.
Nom.mārgaṇaḥmārgaṇaumārgaṇāḥ
Gen.mārgaṇasyamārgaṇayoḥmārgaṇānām
Dat.mārgaṇāyamārgaṇābhyāmmārgaṇebhyaḥ
Instr.mārgaṇenamārgaṇābhyāmmārgaṇaiḥ
Acc.mārgaṇammārgaṇaumārgaṇān
Abl.mārgaṇātmārgaṇābhyāmmārgaṇebhyaḥ
Loc.mārgaṇemārgaṇayoḥmārgaṇeṣu
Voc.mārgaṇamārgaṇaumārgaṇāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mārgaṇammārgaṇemārgaṇāni
Gen.mārgaṇasyamārgaṇayoḥmārgaṇānām
Dat.mārgaṇāyamārgaṇābhyāmmārgaṇebhyaḥ
Instr.mārgaṇenamārgaṇābhyāmmārgaṇaiḥ
Acc.mārgaṇammārgaṇemārgaṇāni
Abl.mārgaṇātmārgaṇābhyāmmārgaṇebhyaḥ
Loc.mārgaṇemārgaṇayoḥmārgaṇeṣu
Voc.mārgaṇamārgaṇemārgaṇāni



Monier-Williams Sanskrit-English Dictionary

---

 मार्गण [ mārgaṇa ] [ mārgaṇa ] m. f. n. (ifc.) desiring , requiring , asking Lit. MBh.

  seeking , investigating Lit. MW.

  [ mārgaṇa ] m. a beggar , suppliant , mendicant Lit. Rājat.

  an arrow Lit. MBh. Lit. R.

  a symbolical expression for the number 5 (derived from the 5 arrows of the god of love) Lit. Sūryas.

  n. the act of seeking or searching for , investigation , research , inquiry Lit. TBr. Comm. Lit. MBh. Lit. R.

  n. the act of begging , solicitation , affectionate solicitation or inquiry ( also f ( [ ā ] ) .) Lit. L.

  n. a bow (16384 Hastas long?) Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,