Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विधर्मन्

विधर्मन् I /vidharman/
1. m. см. विधर्तर् ;
2. n.
1) хранилище
2) окружность, объём
3) вместилище
4) протяжение

существительное, м.р.

sg.du.pl.
Nom.vidharmāvidharmāṇauvidharmāṇaḥ
Gen.vidharmaṇaḥvidharmaṇoḥvidharmaṇām
Dat.vidharmaṇevidharmabhyāmvidharmabhyaḥ
Instr.vidharmaṇāvidharmabhyāmvidharmabhiḥ
Acc.vidharmāṇamvidharmāṇauvidharmaṇaḥ
Abl.vidharmaṇaḥvidharmabhyāmvidharmabhyaḥ
Loc.vidharmaṇividharmaṇoḥvidharmasu
Voc.vidharmanvidharmāṇauvidharmāṇaḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vidharmavidharmṇī, vidharmaṇīvidharmāṇi
Gen.vidharmaṇaḥvidharmaṇoḥvidharmaṇām
Dat.vidharmaṇevidharmabhyāmvidharmabhyaḥ
Instr.vidharmaṇāvidharmabhyāmvidharmabhiḥ
Acc.vidharmavidharmṇī, vidharmaṇīvidharmāṇi
Abl.vidharmaṇaḥvidharmabhyāmvidharmabhyaḥ
Loc.vidharmaṇividharmaṇoḥvidharmasu
Voc.vidharman, vidharmavidharmṇī, vidharmaṇīvidharmāṇi



Monier-Williams Sanskrit-English Dictionary
---

 विधर्मन् [ vidharman ] [ ví -dharman ]2 m. ( for 1. see p. 951 , col. 1) a maintainer , arranger , disposer Lit. RV. Lit. AV.

  [ vidharman ] n. that which encircles or surrounds , receptacle , boundaries , circumference Lit. RV. Lit. AV. Lit. PañcavBr.

  disposition , arrangement , order , rule Lit. RV. Lit. AV.

  N. of a Sāman Lit. ĀrshBr.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,