Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

इर्य

इर्य /irya/ бодрый, подвижный

Adj., m./n./f.

m.sg.du.pl.
Nom.iryaḥiryauiryāḥ
Gen.iryasyairyayoḥiryāṇām
Dat.iryāyairyābhyāmiryebhyaḥ
Instr.iryeṇairyābhyāmiryaiḥ
Acc.iryamiryauiryān
Abl.iryātiryābhyāmiryebhyaḥ
Loc.iryeiryayoḥiryeṣu
Voc.iryairyauiryāḥ


f.sg.du.pl.
Nom.iryāiryeiryāḥ
Gen.iryāyāḥiryayoḥiryāṇām
Dat.iryāyaiiryābhyāmiryābhyaḥ
Instr.iryayāiryābhyāmiryābhiḥ
Acc.iryāmiryeiryāḥ
Abl.iryāyāḥiryābhyāmiryābhyaḥ
Loc.iryāyāmiryayoḥiryāsu
Voc.iryeiryeiryāḥ


n.sg.du.pl.
Nom.iryamiryeiryāṇi
Gen.iryasyairyayoḥiryāṇām
Dat.iryāyairyābhyāmiryebhyaḥ
Instr.iryeṇairyābhyāmiryaiḥ
Acc.iryamiryeiryāṇi
Abl.iryātiryābhyāmiryebhyaḥ
Loc.iryeiryayoḥiryeṣu
Voc.iryairyeiryāṇi





Monier-Williams Sanskrit-English Dictionary

इर्य [ irya ] [ í rya m. f. n. active , powerful , energetical

N. of Pūshan and of the Aśvins

instigating

destroying enemies ( ( Lit. Sāy. ) )

a lord Lit. RV. Lit. AV.






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,