Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नीप

नीप /nīpa/
1. глубоко лежащий или расположенный
2. m.
1) горная река
2) назв. дерева Nauclea Cadamba
3. n. цветы или плоды дерева Nauclea Cadamba

Adj., m./n./f.

m.sg.du.pl.
Nom.nīpaḥnīpaunīpāḥ
Gen.nīpasyanīpayoḥnīpānām
Dat.nīpāyanīpābhyāmnīpebhyaḥ
Instr.nīpenanīpābhyāmnīpaiḥ
Acc.nīpamnīpaunīpān
Abl.nīpātnīpābhyāmnīpebhyaḥ
Loc.nīpenīpayoḥnīpeṣu
Voc.nīpanīpaunīpāḥ


f.sg.du.pl.
Nom.nīpānīpenīpāḥ
Gen.nīpāyāḥnīpayoḥnīpānām
Dat.nīpāyainīpābhyāmnīpābhyaḥ
Instr.nīpayānīpābhyāmnīpābhiḥ
Acc.nīpāmnīpenīpāḥ
Abl.nīpāyāḥnīpābhyāmnīpābhyaḥ
Loc.nīpāyāmnīpayoḥnīpāsu
Voc.nīpenīpenīpāḥ


n.sg.du.pl.
Nom.nīpamnīpenīpāni
Gen.nīpasyanīpayoḥnīpānām
Dat.nīpāyanīpābhyāmnīpebhyaḥ
Instr.nīpenanīpābhyāmnīpaiḥ
Acc.nīpamnīpenīpāni
Abl.nīpātnīpābhyāmnīpebhyaḥ
Loc.nīpenīpayoḥnīpeṣu
Voc.nīpanīpenīpāni




существительное, м.р.

sg.du.pl.
Nom.nīpaḥnīpaunīpāḥ
Gen.nīpasyanīpayoḥnīpānām
Dat.nīpāyanīpābhyāmnīpebhyaḥ
Instr.nīpenanīpābhyāmnīpaiḥ
Acc.nīpamnīpaunīpān
Abl.nīpātnīpābhyāmnīpebhyaḥ
Loc.nīpenīpayoḥnīpeṣu
Voc.nīpanīpaunīpāḥ



Monier-Williams Sanskrit-English Dictionary
---

नीप [ nīpa ] [ nīpa ] m. f. n. ( fr. [ ni+ap ] ; cf. [ dvīpa ] and Lit. Pāṇ. 6-3 , 97 Sch.) situated low , deep Lit. Kāṭh.

[ nīpa ] m. the foot of a mountain Lit. Mahīdh.

Nauclea Cadamba (n. its fruit and flower Lit. Megh.)

Ixora Bandhucca or a species of Aśoka Lit. L.

N. of a son of Kṛitin and father of Ugrâyudha Lit. BhP.

pl. of a regal family descended from Nīpa (son of Pāra) Lit. MBh. Lit. Hariv.

[ nīpā ] f. N. of a river Lit. VP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,