Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पुण्यात्मन्

पुण्यात्मन् /puṇyātman/ (/puṇya + ātman/) bah. праведный, благочестивый

Adj., m./n./f.

m.sg.du.pl.
Nom.puṇyātmāpuṇyātmānaupuṇyātmānaḥ
Gen.puṇyātmanaḥpuṇyātmanoḥpuṇyātmanām
Dat.puṇyātmanepuṇyātmabhyāmpuṇyātmabhyaḥ
Instr.puṇyātmanāpuṇyātmabhyāmpuṇyātmabhiḥ
Acc.puṇyātmānampuṇyātmānaupuṇyātmanaḥ
Abl.puṇyātmanaḥpuṇyātmabhyāmpuṇyātmabhyaḥ
Loc.puṇyātmanipuṇyātmanoḥpuṇyātmasu
Voc.puṇyātmanpuṇyātmānaupuṇyātmānaḥ


f.sg.du.pl.
Nom.puṇyātmanāpuṇyātmanepuṇyātmanāḥ
Gen.puṇyātmanāyāḥpuṇyātmanayoḥpuṇyātmanānām
Dat.puṇyātmanāyaipuṇyātmanābhyāmpuṇyātmanābhyaḥ
Instr.puṇyātmanayāpuṇyātmanābhyāmpuṇyātmanābhiḥ
Acc.puṇyātmanāmpuṇyātmanepuṇyātmanāḥ
Abl.puṇyātmanāyāḥpuṇyātmanābhyāmpuṇyātmanābhyaḥ
Loc.puṇyātmanāyāmpuṇyātmanayoḥpuṇyātmanāsu
Voc.puṇyātmanepuṇyātmanepuṇyātmanāḥ


n.sg.du.pl.
Nom.puṇyātmapuṇyātmnī, puṇyātmanīpuṇyātmāni
Gen.puṇyātmanaḥpuṇyātmanoḥpuṇyātmanām
Dat.puṇyātmanepuṇyātmabhyāmpuṇyātmabhyaḥ
Instr.puṇyātmanāpuṇyātmabhyāmpuṇyātmabhiḥ
Acc.puṇyātmapuṇyātmnī, puṇyātmanīpuṇyātmāni
Abl.puṇyātmanaḥpuṇyātmabhyāmpuṇyātmabhyaḥ
Loc.puṇyātmanipuṇyātmanoḥpuṇyātmasu
Voc.puṇyātman, puṇyātmapuṇyātmnī, puṇyātmanīpuṇyātmāni





Monier-Williams Sanskrit-English Dictionary

---

  पुण्यात्मन् [ puṇyātman ] [ puṇyātman ] m. f. n. " Pure-souled " , virtuous , pious Lit. Kāv. Lit. Hit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,