Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शोभिन्

शोभिन् /śobhin/
1) см. शोभन 1;
2) (-о) блистающий
3) отличный, превосходный

Adj., m./n./f.

m.sg.du.pl.
Nom.śobhīśobhinauśobhinaḥ
Gen.śobhinaḥśobhinoḥśobhinām
Dat.śobhineśobhibhyāmśobhibhyaḥ
Instr.śobhināśobhibhyāmśobhibhiḥ
Acc.śobhinamśobhinauśobhinaḥ
Abl.śobhinaḥśobhibhyāmśobhibhyaḥ
Loc.śobhiniśobhinoḥśobhiṣu
Voc.śobhinśobhinauśobhinaḥ


f.sg.du.pl.
Nom.śobhinīśobhinyauśobhinyaḥ
Gen.śobhinyāḥśobhinyoḥśobhinīnām
Dat.śobhinyaiśobhinībhyāmśobhinībhyaḥ
Instr.śobhinyāśobhinībhyāmśobhinībhiḥ
Acc.śobhinīmśobhinyauśobhinīḥ
Abl.śobhinyāḥśobhinībhyāmśobhinībhyaḥ
Loc.śobhinyāmśobhinyoḥśobhinīṣu
Voc.śobhiniśobhinyauśobhinyaḥ


n.sg.du.pl.
Nom.śobhiśobhinīśobhīni
Gen.śobhinaḥśobhinoḥśobhinām
Dat.śobhineśobhibhyāmśobhibhyaḥ
Instr.śobhināśobhibhyāmśobhibhiḥ
Acc.śobhiśobhinīśobhīni
Abl.śobhinaḥśobhibhyāmśobhibhyaḥ
Loc.śobhiniśobhinoḥśobhiṣu
Voc.śobhin, śobhiśobhinīśobhīni





Monier-Williams Sanskrit-English Dictionary

---

 शोभिन् [ śobhin ] [ śobhin ] m. f. n. brilliant , splendid , beautiful Lit. MBh.

  (ifc.) resplendent with , beautified by Lit. MBh. Lit. Kāv. (also for [ śobha ] = [ śobhā ] ; e.g. [ anumeya-śobhin ] , " whose splendour may be infered from " Lit. Kum. i , 37) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,