Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महित

महित /mahita/ pp. от मह् I

Adj., m./n./f.

m.sg.du.pl.
Nom.mahitaḥmahitaumahitāḥ
Gen.mahitasyamahitayoḥmahitānām
Dat.mahitāyamahitābhyāmmahitebhyaḥ
Instr.mahitenamahitābhyāmmahitaiḥ
Acc.mahitammahitaumahitān
Abl.mahitātmahitābhyāmmahitebhyaḥ
Loc.mahitemahitayoḥmahiteṣu
Voc.mahitamahitaumahitāḥ


f.sg.du.pl.
Nom.mahitāmahitemahitāḥ
Gen.mahitāyāḥmahitayoḥmahitānām
Dat.mahitāyaimahitābhyāmmahitābhyaḥ
Instr.mahitayāmahitābhyāmmahitābhiḥ
Acc.mahitāmmahitemahitāḥ
Abl.mahitāyāḥmahitābhyāmmahitābhyaḥ
Loc.mahitāyāmmahitayoḥmahitāsu
Voc.mahitemahitemahitāḥ


n.sg.du.pl.
Nom.mahitammahitemahitāni
Gen.mahitasyamahitayoḥmahitānām
Dat.mahitāyamahitābhyāmmahitebhyaḥ
Instr.mahitenamahitābhyāmmahitaiḥ
Acc.mahitammahitemahitāni
Abl.mahitātmahitābhyāmmahitebhyaḥ
Loc.mahitemahitayoḥmahiteṣu
Voc.mahitamahitemahitāni





Monier-Williams Sanskrit-English Dictionary
---

 महित [ mahita ] [ mahita ] m. f. n. honoured , celebrated Lit. Inscr. Lit. Kāv.

  proper , right Lit. W.

  [ mahita ] m. ( scil. [ gaṇa ] ) a class of deceased ancestors Lit. MārkP.

  N. of a Deva-putra Lit. Lalit.

  of Kailāsa Lit. L.

  of a man g. [ gargādi ]

  [ mahitā ] f. N. of a river Lit. MBh. ( Lit. VP. [ ahitā ] )

  [ mahita ] n. the trident of Śiva Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,