Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निवारण

निवारण /nivāraṇa/
1.
1) задерживающий, препятствующий
2) отвращающий; отгоняющий
2. n.
1) задерживание
2) препятствие, помеха

Adj., m./n./f.

m.sg.du.pl.
Nom.nivāraṇaḥnivāraṇaunivāraṇāḥ
Gen.nivāraṇasyanivāraṇayoḥnivāraṇānām
Dat.nivāraṇāyanivāraṇābhyāmnivāraṇebhyaḥ
Instr.nivāraṇenanivāraṇābhyāmnivāraṇaiḥ
Acc.nivāraṇamnivāraṇaunivāraṇān
Abl.nivāraṇātnivāraṇābhyāmnivāraṇebhyaḥ
Loc.nivāraṇenivāraṇayoḥnivāraṇeṣu
Voc.nivāraṇanivāraṇaunivāraṇāḥ


f.sg.du.pl.
Nom.nivāraṇānivāraṇenivāraṇāḥ
Gen.nivāraṇāyāḥnivāraṇayoḥnivāraṇānām
Dat.nivāraṇāyainivāraṇābhyāmnivāraṇābhyaḥ
Instr.nivāraṇayānivāraṇābhyāmnivāraṇābhiḥ
Acc.nivāraṇāmnivāraṇenivāraṇāḥ
Abl.nivāraṇāyāḥnivāraṇābhyāmnivāraṇābhyaḥ
Loc.nivāraṇāyāmnivāraṇayoḥnivāraṇāsu
Voc.nivāraṇenivāraṇenivāraṇāḥ


n.sg.du.pl.
Nom.nivāraṇamnivāraṇenivāraṇāni
Gen.nivāraṇasyanivāraṇayoḥnivāraṇānām
Dat.nivāraṇāyanivāraṇābhyāmnivāraṇebhyaḥ
Instr.nivāraṇenanivāraṇābhyāmnivāraṇaiḥ
Acc.nivāraṇamnivāraṇenivāraṇāni
Abl.nivāraṇātnivāraṇābhyāmnivāraṇebhyaḥ
Loc.nivāraṇenivāraṇayoḥnivāraṇeṣu
Voc.nivāraṇanivāraṇenivāraṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.nivāraṇamnivāraṇenivāraṇāni
Gen.nivāraṇasyanivāraṇayoḥnivāraṇānām
Dat.nivāraṇāyanivāraṇābhyāmnivāraṇebhyaḥ
Instr.nivāraṇenanivāraṇābhyāmnivāraṇaiḥ
Acc.nivāraṇamnivāraṇenivāraṇāni
Abl.nivāraṇātnivāraṇābhyāmnivāraṇebhyaḥ
Loc.nivāraṇenivāraṇayoḥnivāraṇeṣu
Voc.nivāraṇanivāraṇenivāraṇāni



Monier-Williams Sanskrit-English Dictionary
---

  निवारण [ nivāraṇa ] [ ni-vāraṇa ] m. f. n. = prec. mfn. Lit. MBh. Lit. Hariv. Lit. Suśr.

   [ nivāraṇa ] n. keeping back , preventing , hindering , opposing , refuting Lit. ib. Lit. Pañc. Lit. BhP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,